________________
२०२
तृतीयाविभक्तिविचारः । तीयाथै प्रकृत्यर्थस्थान्वयः यथा चिकौर्षया प्रवर्तते परामर्शनानुमिमौते इत्यादौ तीयार्थ समवाय चिकीर्षापरामर्शयोः स्वप्रतियोगिताकत्वसंसर्गेणान्वयः यदि च शृणीतेः प्रत्यक्षार्थकत्वेऽपि शब्देन शृणोतीतिप्रयोगस्तहा शब्दस्यापूर्ववत्समवायऽन्वय इति वदन्ति । अन्ये तु सर्वच करणटतौयार्थे प्रकृत्यर्थस्य जन्यजनकभावसंसर्गेगोवान्वयः परामर्शनानुमिमौत इत्यादौ दण्डेन घट डूत्यवेव हेतौ तौया न तु करणे इत्याहुः । अत्र वदन्ति । अनुमानौयः परामर्श इत्यत्र करणे छप्रत्ययस्य दर्शनात्परामर्शनानुमिमौत इत्यत्न करणे हतीया न तु हेतौ करणत्वं तु फलोपधायकत्वं तत्रोपहितत्वं करणटतौयार्थः हेतुटतीयायास्तु स्वरूपयोग्यत्वमर्थ इति । तच्चिन्त्यं पटीयास्तन्तव ओदनौय: पाक इत्यादाविव हेतुत्वार्थकेन संवधार्थकेन वा छप्रत्यय न दर्शितप्रयोगोपपादनसम्भवात् उपहितत्वस्य कार्याव्यवहितपूर्वक्षणवृत्तित्वस्वरूपस्य कार्य विशेषाणामन्यलभानामज्ञाने दुग्रहस्य कार्य विशेषाणामननुगमेन तत्तत्कार्य व्यक्तीनामननुगततयाऽव्यवहितपूर्वक्षणस्याननुगमेन चात्यननुगतत्वात्तृतीयार्थत्वासम्भवाच्च व्यापारस्य तृतीयार्थत्वे तु प्रकत्यर्थम्य व्यापारे तस्य च. धालथें जन्यत्वसंसर्गेणान्वयान्नाननुगमशङ्गाऽपौति । अत एव सव्यापारककारणं करणमिति. करणस्य स्वजन्यः सन् स्वजन्यजनको व्यापार इति व्यापारस्य च लक्षणं संगछते। ननु घटादौ दण्डादेयापारहारा हेतुत्वमतएव शब्दालों के मिश्चैदण्डकाष्ठादेश्च चक्रम्नमिविक्लित्या
Aho! Shrutgyanam