________________
विभत्त्यर्थनिर्णये। १९९ तौयायाः शक्तिरेव । नृपेण गम्यते गमितो वा दिगन्तंशत्रुरित्यत्र तृतीयार्थः प्रयाणादिव्यापारः नृपविशेषित: प्रयोज्यतासंसर्गेण शवकर्तकगमनेऽन्वेति । आचार्येण वोध्यते बोधितो वा धर्म माणवक इत्यत्र तृतीयार्थीऽध्यापनादिव्यापार प्राचार्यादिविशेषितो माणवकर्तृकबोधे तथाऽन्वेति । यजमानेन भोज्यते भोजितो वा पायसं ब्राह्मण इत्यत्र तृतीयार्थो निमन्त्रणादिव्यापारोयजमानविशेषितो ब्राह्मणकत कभोजने तथाऽन्वेति । गुरुणा व्याहार्यते व्याहारितो वा ब्रह्मेष इत्यत्र तृतीयाथ: शिक्षणादिव्यापारो गुरुविशेषित एतत्कत कव्याहारे तथाऽन्वेति । गुरुणा शाव्यते श्रावितो वा धर्म शिष्यइत्यत्र ततौयार्थो वाक्यादिव्यापारो गुरुविशेषितः शिष्यकर्तकशाब्दबोधे तथाऽन्वेति । गृहस्थेन मासमास्यते
आसितो वाऽतिथिरित्यर्थः शयनासनभोजनादिदानव्यापारो गृहस्थविशेषितोऽतिथिकर्तृकासने तथाऽन्वेति । मुगरेण नाश्यते घट इत्यत्र ततीयार्थो ऽभिघातव्यापारो सुगरविशेषितो घटप्रतियोगिताकनाश तथाऽन्वेति यदि च प्रयाणादिव्यापारी णिजर्थ एव स कथं तृतीया
र्थोऽन्यलभ्यत्वादिति विभाव्यते तदा प्रयत्न आधेयत्वादिकं च तृतीयार्थो णिजर्थप्रयाणादिव्यापारी तत्तत्संसर्गेण यथायोग्यमन्वेति । न च प्रयाणादिव्यापारः प्रयनादिर्वा कथं ततौयार्थो चापकस्यानुशासनस्य विरहात् स्वतन्त्रः कत्र्तव्यत्र धात्वर्थस्य तिर्थस्य वा प्रधानव्यापारस्थाश्रयतायाः कर्तृतात्वेन ज्ञापनान्न तु णिजर्थव्यापारस्येति वाच्यं “गतिबुद्धिप्रत्यक्सानार्थशब्दकर्माकर्मकाणा
Aho! Shrutgyanam