________________
विभक्त्यर्थनिर्णये ।
१९५
चत्वनियमः करणाधिकरणयोस्तु सकल क्रियानियतत्वात् कथं न तत्मापेचत्वमिति तथापि करणस्य कर्ट - व्यापार्यतया क सापेक्षत्वेनैव क्रियायां न तु कर्तुः करणसापेक्षतया संबन्धः करणाव्यापार्यत्वात् अधिकरगास्य कर्ट कमन्यितरद्वार कक्रियाधारत्वेनैव कारकातरसापेक्षतया क्रियायां संबन्धः न तु कतुस्तथा साचात्संबन्धादिति यहा यः प्रधानीभूतो धात्वर्थस्तदन्विततिर्थो वा व्यापारस्तद्दत्वं खातन्त्र्यमिति टोकाकदभिमतमिति प्रागेवोक्तम् । सर्वमेतद्दालोपलालनं न तु तृतीयार्थोपवर्णनं दर्शितस्वातन्त्र्यस्य तृतौयया कुवापप्रत्यायनात् । अत्र शाब्दिकाः चैत्रेण पच्यते तराहुल दूत्यव विक्लित्तिः प्रयत्नस्वरूपो व्यापारश्च पचेरर्थः आश्रयस्तृतीयाया चाश्रये तादाम्येन चैत्र आश्रयः समवेतत्वेन प्रयत्ने व्यापारेऽन्वेति व्यापारे प्रधाने तण्डुलाभिन्नाश्रयिका विक्तित्तिरन्वेति तत्र धातूपात्तव्यापाराश्रयः स्वतन्त्रः धातूपात्तत्वं न शाब्दबोधविषयः प्रापारो धातुभ्य एवानन्यलभ्यतयाऽऽश्रयमाचं तृतीयार्थइति वदन्ति । तदवापाश्रयत्वस्यो खण्डस्याभावेनाश्रयस्य गौरवान्न शकत्वमिति प्रागेवावेदितं किं त्वाश्रयत्वमाधेयत्वं वा लाघवात्तृतीयार्थ: यदि च चैत्रेण पच्यते इत्यादौ पचिना फूत्कारादिव्यापार एव प्रत्याय्य ते तदाऽऽख्यातस्येव लाघवात्प्रयत्न एव तृतीयायाः शकाइति तार्किकाः। चैत्रेण गम्यते स्पन्द्यते इत्यादी प्रयत्नस्तृतीयार्थः स च समवेतत्वेन चैव विशेषितः साध्यतया गमनादौ विशेषणौभूयान्वेति रथेन गम्यते चैत्रेण ज्ञा
Aho ! Shrutgyanam