________________
१९४
पदावर तृतीयाविभक्तिविचारः। अथ तृतीया । टाभ्यांभिसिति वयः प्रत्ययास्तत्र सुमनसा स्तूयत इत्यादौ श्रयमाणत्वादाकारस्यात्वेन च्यामिः त्यस्य भ्यांत्वेन भिसो भिस्त्वेन वाचकत्वं टकारोऽनुबन्धः कचिदम्यश्रयमाणत्वान्न वाचकताकुक्षिप्रविष्ट इति अनुशासनसिद्धस्तुतौयार्थ: अनुशासनं च"कर्तकरणयोस्ततीयेति तन कर्ता करणं चाथ वा कतत्वं करणत्वं च
तौयार्थ इति वक्ष्यते । अत्रा"प्यनभिहिते" इत्यधिकारस्तेन पचतीत्यत्र तिङा कट त्वस्य पक्तोत्यत्न कृता पक्कपूर्वीत्यत्र तद्धितेन पक्कौदन इत्यत्न समासेन कर्तुरभिधाने सति न हतीया एवमक्षा दीव्यन्ते इत्यत्र कर्माख्यातेन फलतः करणत्वस्याभिधाने पचनं काष्ठमित्यत्र कता स्नानौयं चूर्णमित्यत्र तद्धितेन पक्कौदन काष्ठमित्यत्र समासेन करणस्याभिधाने सति न दृतीयेति कर्ट पदसङ्केतग्राहकमनुशासनं "स्वतन्त्रः कर्ते"ति स्वातन्त्र च कारकान्तरानपक्षतया क्रियासम्बन्धवत्वं कारकान्तराणां क
सापेक्षतयैव क्रियासंबन्धित्वं कर्ट घटितमूर्तिकत्वात् अत एव समस्तकारकोपहितं रूपं कर्तुरित्युक्तमात्मतत्त्वविवेके उपहितं व्यापकं तवैव विवरण अपादानादौनांलक्षणं कर्ट घटितं वितं दीधितिकद्भिरिति । क्रिया कापि न कर्तृविनाकृतेति कारकान्तराणां कतसापेक्षत्वनियमः कर्तुश्चापादानादिविनाकृताया अपि क्रियायाः संबन्ध इति न कारकान्तरापेक्षानियमः । यद्यपि जानातीत्यादावपादानं विना स्मन्दत इत्यादौ कर्म विना दर्शितोभयस्थले संप्रदानं विनाऽपि क्रियाया दर्शनानोपादानसंप्रदानकर्मभिः साप
Aho! Shrutgyanam