________________
। विभक्त्यर्थनिर्णये।
१९३ विशेषणेऽप्यन्वयः व्यापकत्वस्य निरुताधेयत्वस्य वा विवक्षायां न द्वितीया किं तु सम्बन्धमाचे षष्ठी यथा मासस्य हिरधौते क्रोशस्यैकदेशे पर्वत इति । इति विभक्त्यर्थनिर्णय कारकहितीयार्थनिर्णयः ।
इति द्वितीयाविवरणं समाप्तम् ।
Aho! Shrutgyanam