________________
विभक्त्यर्थनिर्णये ।
१८७
यथायं शत्रून् प्रति धावतीत्यत्र द्वितीयार्थ उद्देश्यत्वंतच्च क्रियाप्रयोजकफलेच्छाविषयत्वं तथा च शत्रपदोत्तरद्दितौयाया शत्रुनाशादिस्वरूपफलेच्छार्थस्तव शवोविषयित्वेन संबन्धेनान्वयः सा चेच्छा प्रयोज्यत्वेन क्रियायामन्त्रेति । एवं शत्रुविषयकना शादी च्छा प्रयोज्यधावनानुकूलकृतिमानयमित्यन्वयबोधः क्व चित्समवायिसमवेतभावः यथा दण्डमनुजातिरित्यत्वं समवेतत्वं हितौयार्थः जातावस्वेति क्व चित्संयोगिसंयुक्तभाव: यथा पुरुषमनुदण्ड इत्यत्र संयुक्तत्वं द्वितौयार्थो दण्डेऽन्वेतौति भागोऽसाधारण स्वत्वाश्रयः तस्मिन् द्योत्ये द्वितीया यथा लक्ष्मीर्हरिं प्रति परि अनु वेत्यादौद्वितीयाया असाधारण खत्वमर्थो लक्ष्म्या दावन्वेति तथ च लक्ष्मीर्हरे रसाधारणखमित्यन्वयबोधः वीप्साप्रयोगे यथा वृक्षं क्षं प्रति परि अनु वा सिञ्चतीत्यादौ शाब्दबोधस्तु टचटच सिन्चतोत्यदेव बोध्यः । " अभिरभागे” भागातिरिक्तार्थं पूर्वोक्ते श्रभिरुक्तसंज्ञकः स्यादित्यर्थकं - तथा च हरिमभि वर्तते इत्यत्र लक्षणं भक्तो हरिमभौत्यत्रेत्यभावः भागे तु यदव ममाभिष्यात्तदर्पयेत्यच षष्यव प्रमाणं न तु द्वितीया वीप्साप्रयोगे तु देवदेवमभिस्तौatra sर्वचनेन वौप्साया द्वितीयाया कर्मत्वस्याभिधा
त् प्रतिपर्यन्वभीनां कर्मप्रवचनीयसंज्ञा गत्युपसर्गसं★पवादाय तेनोपसर्गपरत्वप्रयुक्त षत्वाद्यभावः फलं पयवस्यति । " अधिपरी अनर्थको" इति सूत्रं निरर्थकावेतौ प्रावसंज्ञकावित्यर्थकं तथा चात्रापि विशेषण विभक्तिभिन्ननिरर्थकक्षितौयायामनुशासनविरहान द्वितीया संज्ञाफा
Aho ! Shrutgyanam