________________
१७० द्वितीयाविभाक्तविचारः।। आत्मनेपदममभिव्याहारे ज्ञाप्यते तत्राभिवादेरात्मनेपदित्वाद् दृशः परस्मैपदित्वे तु न विकल्पः किं तु दृश: कतरि कर्मत्वमेव अभिवादयते विश्वामित्र रामेण रामवा दशरथ इत्यादावभिवादेनमस्कारोऽर्थः स चोत्कर्षवत्तया ज्ञापनस्वरूपस्तत्रोकर्षप्रकारकज्ञानं व्यापारश्च खण्डशोऽर्थः तत्राभिवाद्यविश्वामित्वादिविशेषितमाधेयत्वमुत्कर्षविशिष्टसमायावच्छिन्नाधेयत्वीयस्वरूपसं सर्गेगा ज्ञानेऽन्वेति ज्ञानं तु प्रयोजकतया व्यापारे त्वत्तोऽहमपकृष्ट इति वाक्यादिस्वरूपान्वेति उत्कर्षस्तु व्यापाराश्रयाभिवादकावधिको वोध्य: रामपदोत्तरटतीयाद्वितीययोापारान्वयिनी कृतिरथ: व्यापारस्तु प्रयोजकतया णिजधैं दशरथव्यापारोन्वेति द्वितीयाधयत्वस्य दर्शितसंसर्गेण ज्ञानेऽन्वयोपगमात् अभिवाद्यान्यस्याभिवाद्यगतोत्कर्षजानेऽपि तमभिवादयते इति न प्रयोगः यदि चोत्कर्ष कारक तानं बमोऽपि धात्वर्थस्तदा उत्कर्षप्रकारतानिरूपितविशेष्यतया समवायेन च हाभ्यां संबन्धाभ्यामवच्छिन्नमाधेयत्त्वमभिवाद्यवाचिपदोत्तरहितीयाया अर्थ इति न काऽप्यनुपपत्तिः । यदि चाभिवाद्यस्य व्यासङ्गवशादुत्कर्षाज्ञानेऽपि अभिवादिप्रयोगस्तदा उत्कर्षवत्ताजिज्ञापयिषा धात्वथै: फलं व्यापारस्तु पूर्वोक्त एव तत्रीत्कर्षप्रकारकज्ञाननिष्ठोद्देश्यतावच्छेदकीभूतयोरुत्कर्ष-' प्रकारतानिरूपितविशेष्यताकत्वममवेतत्वयोर्वर्तमानाभ्यामवच्छेदकत्वाभ्यां निरूपितयोऽवच्छेदकतया सबन्धेनावच्छिन्नमाधेयत्वमभिवाद्यवाचिपदोत्तरहितीयायाअर्थ: उत्कर्षजिजापयिषायां फलीभूतायामन्वेति । सा
Aho! Shrutgyanam