________________
द्वितीयाविभक्तिविचारः । पारार्थकत्वे तु क तिरर्थः तत्र ग्रहिकतरि कर्मत्वं न प्रयोगसाधुत्वं संपादयति तथा हि जायाप्रतिग्राहितगन्धमाल्यामित्यत्र समासानुपपत्तिः नद्यत्र जायया प्रप्रविग्राहिते गन्धमाल्ये यामिति बहुव्रीहिः सम्भवति । ण्यन्ते कर्तश्च कर्मण इत्यनुशासनेनाण्यन्तधातुकतरि कर्मण्य व कर्मप्रत्ययस्य साधुत्वज्ञापनात् धात्वर्थकर्मगन्धमाल्यादिसामानाधिकरण्येन कर्मक्तस्यासाधुत्त्वात न वा जायया गन्धमाल्य प्रतिग्राहितामित्यर्धपिपल्यादिरसौ तत्पुरुषः तथा मति तत्पुरुषस्योत्तरपदलिङ्गतानियमेन टापोऽनुत्पादप्रसङ्गात् । इत्थं हिकर्तगयन्तेऽपि न कर्मलं कि तु ग्रहिकर्मण एवातो जायया प्रतिग्राहिते गन्धमाल्य यय ति बहुव्रीहिः विग्रहवाक्यात जायाप्रयोजित यत्कर्ट कप्रतिग्रहकर्मणो गन्धमाल्य इति शाब्दबोध: समासे तु जायापदस्य जायाप्रयोजकगन्धमाल्य कर्मकप्रतिग्रहकर्तरि लक्षणा प्रतिग्राहितादिशब्दानां तात्पर्यगाहकत्वमिति एवं गहिगहणमप्यनर्थकमिति ध्येयं माणवक सूर्य दर्शयत्याचार्य इत्यादौ माणवकपदोत्तरहितीयाया दर्शनान्वयिसमवेतत्वमर्थ : अत्रापि दृश श्चेत्यनुशासनेन दर्शनकर्तरि कर्मत्वज्ञापनात् दृशः पृथगगुहणमप्यनर्थकमिति ध्येयम् । दृश श्चेत्यनुशासनं दर्शनकर्तरि कर्मत्वं ज्ञापयति न च दृशेानार्थकतया तत्कर्तरि गत्यादिसूत्रेणैव कर्मत्वसिद्धेः पृथगनुशासनं व्यर्थमिति वाच्यम् । ज्ञानभिन्नार्थ कस्यापि दृश: कतरि कर्मत्वत्तापनार्थतया अवैयर्थ्यात् यथा दर्शयेनमपि केवलान्वयिनः सरणिमित्यादी जातिमत्वसाध्य
Aho ! Shrutgyanam