________________
विभक्त्यर्थनिर्णये।
१६७ स्येनं वनगुल्मः स्वयमेवेति अत्र स्मरणकर्मवनगुल्मगत उरोधकसम्बधादिणिचा प्रत्याय्यत एवमूर्ध्वदिगवच्छिनसंयोगानुकूल व्यापारार्थकस्यारीहतेर्गत्यर्थकत्वमक्षतमेवोर्ध्वस्याधिकस्य निवेशेऽपि गत्यर्थकत्वहानेरयोगात् करेणुरारोहयते निषादिनमित्यनारोहण कर्तरि कर्मत्वं गत्या दिमत्रेणैव जाप्यते एवं शिवो दर्शयते भक्तानित्यत्र दृशेर्जानाथै कतया गत्यादिमत्रेण दृशेश्चेति वार्तिकेन च दर्शनकर्तरि कर्मत्वं ज्ञाप्यते नन्वतारोहतिफलीर्वसंयोगाधिकरणतया हस्तिनो दर्शनफल विषयत्वाधिकरणतया शिवस्य कर्मत्वसम्भवे हस्ती स्वमारोहयते निषादिनमिति शिवः स्वं दर्शयते भतानिति च प्रयोगः स्यादिति चेदिष्यत एवायं प्रयोग: यदि नेष्यते तदा धात्वर्थफलान्वयिनि कर्मणि णिजर्थव्यापारववेदोऽपि कमत्वे तन् स भेदः पूर्वोक्तरीत्या णिजन्वियिफले कर्मत्वान्वयसंसर्गघटको वेत्यन्यदेत् । यत्तु पश्यति भव इति कर्मस्थभावके धात्वर्थफलस्थ णिचा प्रतिपादने दर्शयते भव इति तत्र कर्मस्थभावकधातोरकर्मकत्वान्नैतद्योगे हितीयाप्रसङ्ग इति शाब्दिकैरुक्तं तत्सूत्रार्थानभिज्ञानविजम्भितं तथा हि हेतुमतिचेति सूत्रेण प्रयोजकव्यापारे णि चो विधानाहात्वर्थव्यापारस्याप्रयोजकं फलं प्रतिपादयितुमसामर्थ्यमेव किं च कर्मस्थभावके कर्मणः कर्तत्वादणौ कर्मवायोगात् ण्यन्तस्यात्मनेपदमपि न सम्भवतौत्यन्यत्र विस्तरोऽनुसन्धयः । धर्ममर्थ वा ग्राहयति शिथमित्यत्र गृह्णाते नार्थकत्वे शिष्यपदोत्तरहितोयायाः समवेतत्वमर्थ: संयोगादिलक्षण म बन्धानुकूलव्या
Aho! Shrutgyanam