________________
विभक्त्यर्थनिर्णये ।
घटवृत्ति संयोग ध्वंसानुकूल जलवृत्तिक मोनुकूलव्यापारस्य तव जने सत्वात् न चोदाकर्षणरूपं कर्म विवचितमिति वाच्यम् । तथासति कूपञ्जलं चिनोतीतिप्रयोगापतेः पु. यस्याधराको तरुं पुष्प चिनोतीतिप्रयोगानुपपत्तेश्च प्रकृते तु नलीयकूप संयोगस्य जलोत्पत्तिद्वितीय क्षणोत्पादे प्रमाणाभावान्न तथाप्रयोगः वृत्ततमसंयोगानन्तरमुत्पामानस्य पुष्पस्य स्वावयववृत्तत रुसं योगाधीनतरु संयोगे पुष्पोत्पत्ति द्वितीयचणोत्पादनियमात्तव पुष्पवनोतीति प्रयोग उपपद्यते यदि च खलं क्षेत्रं वा धान्यं चिनोति वनं कच्छ वा शुष्कगोमयानि चितोतीतिप्रयोगोऽपि म-न्यते तदाविभागकर्म ग्रहण व्यापारश्च चिनोतेरर्थः वि"भागः प्रयोजकतया कर्मणि तत् ग्रहणव्यापार अन्वेति कर्मणि द्रवत्वासामानाधिकरण्यं विशेषणं तेन जलं चिनोतीति न प्रयोगः न च दर्शितप्रयोगवारणार्थं क मणि पृथिवीत्तित्वं विशेषणमस्तु तावतैव समोहितसिद्धेरिति वाच्यम् । तथासति भागडं तैलं चिनोतीतिप्रयोगापत्तेः ।
१४७
अयमपि खरयोषित् कर्णकाषायमष सृिमरतिमिरोगजर्जर शोणमर्चिः । मदकलकलपिङ्कीकाकुनान्दीक रेग्यः चितिरुहशिखरेग्यो मानुमानुचिनोति ॥ इत्यव भानुमान् चितिरुहशिखरेभ्योऽर्चिः चिनोतीतिप्रयोगानुपपत्तेश्च अर्चिषस्तेजस्त्वात् तत्कर्मणाः पृथिव्यवृत्तित्वात् विभागस्वरूपगुण फलस्यावधित्वविवचायामवापि गोभ्यः पयो दोग्धीत्यत्रेव पञ्चमीप्रयोगोऽप्युपपद्यते .
Aho! Shrutgyanam