________________
१३२ द्वितीयाविभक्तिविचारः। .. इत्यादी जातिगतैकत्वबोधकत्वं बहुवचनस्य जात्याख्यायामित्यनुशासनप्रतिप्रसूतमेवेति नास्त्यननुशिष्टे विभक्तीनां लक्षणाऽपौति चेत् तहि नानार्थवद् द्वितीयाया . आधेयत्वे भेदे च शक्तिव्युत्पत्तिवैचिच्य गोकपदोपात्तयोरप्याधेयत्वभेदयोर्योगपद्येनान्वयबुध्यनुप्रवेश औत्सर्गिकः यत्र कर्ट कर्मणोभिन्नयोः फलं कर्ट भिन्ने वा फलं तत्र भेदाधेयत्वयोर्व्यापारफलान्वय बुद्दितिौयया जन्यते यत्र तु फलस्य व्यापाराधिकरणमात्रगतत्वं तव भेदान्वयबाधादाधेयत्वमाचं हितीया शक्त्या प्रतिपोदयति न चानुशासनव्यत्यय इति बाधसापचत्तित्वेनावाभिधायामेव लक्षणाव्यपदेश: बाधश्चात्र फलाधिकरणयत्किंचिद्यक्तिभिन्ने व्यापारो न वर्तत इति सामा न्याकारेणोपतिष्ठते । तेन व्यासज्यत्तिसंयोगादिफलकधात्वर्थे भेदाधेयत्वयोरुभयोनियमेनान्वय इति चैत्रश्चैवं गच्छतौति न प्रयोग इति वदन्ति । इदमत्र चिन्त्यंयथा हि भेदस्य बाधे आधेयत्वमावं द्वितीया शत्या प्रतिपादयति तथा आधेयत्वस्य बाधे भेदमावमपि बोधयेत्तथा च गगनं पचति पश्यति वेति प्रयोगप्रसङ्गः विक्लित्तौ लौकिकविषयतायां च फले गगनाधेयत्वस्य बाधेऽपि गगनत्तिभेदस्य प्रतियोगितावच्छेदकताया: फूत्कारादौ चाक्षुषे च व्यापारे निष्प्रत्पूहं विद्यमानत्वात् तस्मात्पुष्पवन्तपदवत् हितीयाया भेदाधेयत्वयोः शक्तिराधेयत्वमावे लक्षोल्ययमेव पक्षः साधीयान् न च दर्शितवार्तिकविरोध इति वाच्य नियमः प्रकृतेषु वेति वाकारेणानास्थायाः खय
Aho! Shrutgyanam