________________
विभक्त्यर्थनिर्णये।
१२९ नकालि कविशेषणतया स्मरणवर्गाद्यव्यवहितपूर्वक्षणवृत्तित्वेन तत्तकारणत्वं सूपपादं तथा च ध्वंसप्रागभावखरूपदैशिकसंसर्गावच्छिन्नकोलिकेन पूर्वस्मिन्नेव काले प्रत्यासीदति सर्वो भाव दूति नाभावो विद्यते सत: जन्मना तु प्रकाश एवं प्रकाशस्तु समवायतादात्याद्यव•च्छिन्नकालिकविशेषणतया प्रथमः समवायसंबन्ध इति कापिलाः । तदाह हरिरेव ।
उत्पत्तेः प्रागसद्भावो बुध्यवस्था निबन्धनः । अविशिष्टः सताऽन्येन कर्ता भवति जन्मनः ॥ कारणं कार्यभावेन यदा वा व्यवतिष्ठते । कोयं शब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥
यथाहे: कुटिलोभावो व्यग्राणां वा समग्रता । __ तथैव जन्मरूपत्वं सतामेके प्रचक्षते ॥ .
इति एवं चासतः सत्त्वं सतः प्रकाशो वा भवत्युत्मतिर्धात्वर्थफलीभूतोत्पत्तिमन्निवत्य कर्म यथा घटं करोत्योदनं पचतीत्यादौ घटौदनादि यथा वा कनकं कुपडलं करोतीत्यादौ कुण्डलादि धात्वर्थफलीभूत विकारसंसृष्टं विकार्य कर्म यथा शg हिनस्ति काष्ठं छिनत्तीत्यादौ शत्रुकाष्ठादि यथा वा कनकं कुण्डलं करोति तगडलानोदनं पचतोत्यादी कनककुण्ड लादि प्रकृत्युच्छेदेत्यादिकारिका तु प्रकृत्युच्छेदेन संभूतं कर्म निवत्यै सा प्रकृतिविकार्य कर्म यथा काठीच्छेदसंभूतं भस्म निर्वत्यमित्यतः काष्ठं विकायं सत्यामेव यस्यां प्रकृतौ गुणो
त्तिः धातुना प्रत्याय्यते साऽपि प्रकृतिहितीयं विकार्य वमं यथा सदेव शलाकाखरूपं कनकमवयवानामनार
Aho! Shrutgyanam