________________
८ द्वितीयाविभक्तिविचारः । लको यथा काठ भस्म करोति तण्डुलानोदनं पचयादौ काष्ठतगड लादिका अत्र हि ध्वंस उत्पत्तिश्च T: विक्लित्तिरुत्पत्तिश्च पचेः फलविधयाऽर्थ: काष्ठस्य भस्मोत्पत्तेश्चानुकूलतया कृमोऽर्थे व्यापारे तलविक्लित्तेरोदनोत्पत्तश्चानुकूलतया पच्यर्थे व्यापास्वयः प्रक तित्वं तु काष्ठादेः परम्परया व्यावहारिसति कारिकार्थः । पक्षान्तरमप्याह हरिरेव कैदिति। निर्वत्थं च विकायं च कर्म शास्त्रे प्रदर्शितम् ।। यदसज्जायते यहा जन्मना यत्प्रकाशते ॥ तन्निवत्य विकार्य तु देधा कर्म व्यवस्थितम् । प्रकृत्युच्छेदसंभूतं किंचित्काष्टादिभस्मवत् ।। किंचिद्गुणान्तरीत्यत्या सुवर्णादिविकारवत् । उर्वममतः सत्त्वं स्वाधिकरणसमयध्वंसानधिकरणयसम्बन्ध उत्पत्तिरिति तार्किकवैशेषिकादयः । काविशेषणतासामान्येन न कोऽपि कुत्रापि समये सं
दैशिकसंसर्गभेदेन कालिकविशेषणतायां भेदावत्विात् अत एव गवावयवावच्छेदेन संयोगसंसर्गावहन्तकालिकसमर्गेणावच्छिन्नप्रतियोगिताको गवा। गोमत्यपि काले विद्यते न तु समवायावच्छिन्नलकसंसर्गेण इदानीमवयवेषु समवायेन गौन तु गेनेति प्रतीत्या कालेऽवयवावच्छेदेन गवाभावस्य धीकरणात् अवयवेषु संयोगेन गवाभावस्य व्यात्तितया कालावच्छिन्नत्वासम्भवात् अत एव चिरातस्याप्यनुभवयागादेर्भावनासुकृतादिसंसर्गावच्छि
Aho! Shrutgyanam