________________
१२० स्थाम्युपगमात्तादृशशाब्दबोधापयोगिव्यत्यत्यन्तरस्य तत्र खण्डशक्तिजनितपदार्थोपस्थिते: सहकारित्वस्य कल्पनमावश्यकमेव । न चावापि विशिष्टत्तिस्वीकारान्निहि इति वा व्यम । तथा सति फलावाचकत्वाद्धातोः कर्मप्रत्ययस्याख्यातादेरनुपपत्तेः । न च फलाबच्छिन्नव्यापारवाचकस्येव व्यापारविशेषित फलार्थकस्यापि फलवाचकत्वमस्त्येवेति न धातोः कर्मप्रत्ययानपपत्तिरिति वाच्यम् । तथा मति फलावच्छिन्नव्यापारवाचकतावादिनामिव व्यापारविशेषितफलार्थ कतावादिनस्तवाप्येकदेशान्वयस्याभौष्टतया कर्मस्थभावेऽप्येक देश हितौयार्थान्वयसम्भवेन धातोविशिष्टे वृत्तिस्वीकारोऽपि द्वितीयाप्रस - ङ गस्य दुवीरताऽऽपत्तः । तस्मात्कर्माख्यात इव कर्मस्थभावकऽपि व्यापारफलयोविशेष्यविशेषगभावव्यत्यासेनान्वयेऽपि व्यापारम्य पूर्वोक्तफललक्षणस्यासत्वान्न तहतः कर्मत्वमित्यधिगमादिमतः शिष्यादेः कर्मताविरहादधिगच्छति शास्त्रार्थ इत्यादौ शिष्यादिपदान्न द्वितीयाप्रसङग इति । वस्तुतस्तु कर्मस्थभावके धातोर्व्यापारमाचमर्थ : फलं तु तिङोऽर्थ : अयमेव कर्माख्यातात्कर्मकाख्यातस्य विशेषः कर्माख्याते व्यापारविशेषिते फले तिङर्थ स्याश्रयत्वस्याऽन्वयः कर्मकाख्याते तु व्यापार तिङयस्य फलस्यान्वय इत्यधिगच्छति शास्त्रार्थ इत्यादौ धातोर्यापारमानार्थकतया फलावाचकत्वादकर्मकत्वमिति कर्मस्थभावकधातुयोगेन द्वितीयाप्रसङ गः शिष्यादिगताधिगमादिसमवायित्त्वस्वरूप कटर स्य संबन्यत्वेन विवक्षायां शेष षष्टी भवतीति शिष्य'
Aho! Shrutgyanam