________________
विभक्तार्थनिर्णये ।
तथा खगकर्तृके गम्यर्थ व्यापारे सोऽपि प्रतियोगिताबच्छेदकत्वसम्बन्धेनावच्छिन्नया विशेषणतयाऽसत्वात् तादृशसंयोगजनकत्वप्रतियोगितावच्छेदकत्वोभय सम्ब
ब्वावच्छिन्नविशेषणता संसर्गावच्छिन्नप्रतियोगिताकस्य स्वरत्तिभेदाभावस्य गत्यर्थव्यापारे निराबाधत्वात्वष्ट त्तिभेदनिषेधप्रतोत्युपपत्तिः । चैवी ग्रामं गच्छति न तु मनुष्यमित्यत्र चैत्रात्मकमनुष्यवृत्तिभेदस्य प्रतियोगितावच्छेदकत्वसम्बन्धेनावच्छिन्नया मनुष्यान्तरवर्तिभेदस्य तादृशसंयोगजनककत्वसम्बन्धेनावच्छिन्नया विशेषणतया चैवकर्तृके गभ्यर्थव्यापारेऽसत्वात् तादृशसंयोगजनकत्वप्रतियोगितावच्छेदकत्वोभयसम्बन्धावच्छिन्न विशेषणतासंसर्गावच्छिन्न प्रतियोगिताकस्य मनुष्यवृत्तिभेदसामान्याभावस्य तथाविधगभ्यर्थव्यापारे निराबाधत्वातु मनुष्यवृत्तिभेदनिषेधप्रतीत्युपपत्तिः दर्शितोभयसम्बन्धावच्छिन्न विशेषणतया भूवृत्तिभेदस्य खगक कगमने ग्रामवृत्तिभेदस्य चैवकर्तृकगमने सत्वात् तदन्वयोपपत्तिः विशेषणता तु तत्तदधिकरणस्वरूपातिरिक्ता वेत्यन्यदेतत् । उभयथापि तस्या वृत्तिनियामकत्वमक्ष - तमेव । यन्तु ग्रामं गच्छतीत्यादौ परसमवेतत्वे भेदमामानाधिकरण्यात्म के द्वितीयाया लक्षणा न तु भेदादौ भक्तिद्दितीयान्तार्थविशेषितभेदसामानाधिकरण्यं व्यापारफले वाऽन्तोति शाब्दिकैरुक्त तन्त्र विचारमहं तथा हि हितोयान्तार्थः प्रतियोगितया भेदे तत्सामानाधिकरण्यंव्यापारेऽन्वेतौत्ययं पक्षो न सम्भवति मल्ला मलं गच्छतीव्यादावन्वयितावच्छेद कौभूत मल्लत्वावच्छिद्र प्रतियोगि
W
Aho! Shrutgyanam