________________
द्वितीयाविभक्तिविचारः । धिकरणस्यावयवशिथिलसंयोगस्वरूपायां विलित्तौ वायघटितसामानाधिकरण्येन तदवच्छिन्नाधेयत्वेन सम्बन्धेनान्वयः ग्रामं गच्छतो त्यत्र ग्रामात्मकाधिगास्य धात्वर्थफले संयोगे समवायावच्छिन्नाधेयत्वेन न्धेनान्वयः घटं जानातीत्यादौ घटाद्यात्मकाधिकस्य धात्वर्थफले विषयत्वे स्वरूपसम्बन्धावच्छिजाधेय। सम्बन्धेनान्वयः । बर्हि होती त्यत्र वन्हिसंयं गादुको व्यापारो जुहोतेरर्थः । वन्हेर्धातु नोक्तत्वात् वह्निन्न द्वितीया बर्हिस्वरूपाधिकरणस्य धार्थफले दयोगे समवायावच्छिन्नाधेयत्वसम्बन्धेनान्वयः । पःट्रव्यप्रतियोगिकण्ठसंयोगानुकूलोव्यापारो भुजेरर्थः । हनं भुङ्क्ते इत्यादौ धात्वयंफले पार्थिवद्रव्यप्रतियोगिण्ठ संयोगे ओदनस्वरूपाधिकरणस्य समवायावच्छिवेयत्वसम्बन्धनान्त्रयः । न च पार्थिवट्रव्यस्य फलाधिस्य धातुनोतत्वादोदनपदात्कथं हितोयेति वाच्यम् । सुना फलस्य संयोगस्य प्रतियोगित्वे विशेषणतयाऽधि. णस्याभिधानेऽपि फलेऽधिकरणस्यौधेयतया विशेणत्वेनभिधानादोदनपदाद् द्वितीयोपपत्तेः । उपविशतिना फले स्फिग्भुवोरधिकरणयोराधेयतया विशेषणत्वेना पानात् स्फिग्भूपदाभ्यां न हितोया सम्भवति । एवं ट्रकप्रतियोगिकसंयोगस्तदनुकूलव्यापारप्रच सिञ्चतेरर्थः । धिकरणस्य जलादेराधेयत्वान्वयविवक्षायां जलमषेञ्चतीत्यत्र जलपदाद् हितोयोपपत्तिः । जलादिव्याजन्यत्वस्य फले विवक्षायां जलेनाभिषिञ्चति रोतिरुमित्यादौ जलपदात् तृतीयोपपत्तिः । एनमन्यत्वा
BEEMAbdashianit