________________
द्वितीयाविभक्तिविचारः। शते । एवं द्वितीयार्थविशेषण कान्वययोग्यार्थकपदे कर्मबोधकशब्दासमभिव्याहृते सति द्वितीया भवतीत्यर्थः । हुश्यं पश्यति कृत्यं करोतीत्यादौ पश्यति करोतीतिपदयोः कर्मबोधकपदासमभिव्याहृतत्वात्तदर्थयोहितीयार्थान्वययोग्यत्वाच्च दृश्यकत्यशब्दाभ्यां न द्वितीयाऽनुपपत्तिरिति विशेषः कोरकलक्षणोक्तरीत्यावसेय इति सकर्मकधात्वर्थो हितोयान्वययोग्यः सकर्मकत्वं तु न्यायमतेऽधिकरणविशेषितफलाघच्छिन्नव्यापारस्य तादृशफल व्यापारोभयस्य वा वाचकत्वमित्यादिकं सिद्धान्ते स्फुटीभविष्यति । शाब्दिकमते तच्च फलाधिकरणावाचकत्वे सति स्वार्थफव्यधिकरणव्यापारवाचित्वम् । तेन शब्दोत्पत्तरनुकूलव्यापारे शक्तेन शब्दायतिना शब्दस्य, स्फिग्भूसंयोगानुकूलव्यापार्थकेनोपविशतिना स्फिग्भूदयस्य, अधः संयोगोनुकूलव्यापारवाचिना पततिनाऽधः पदार्थस्य, सर्वावयवाधस्संयोगानुकूलव्यापारवाचिना शयतिनाऽधस्सर्वावयवदयस्य,उदयगिरिसंयोगानुकूलव्यापारार्थकेनोदेतिना उदयगिरेः, मिद्धामनोविभागानुकूल व्यापाराधकेन जागर्तिना मिधामनोदयस्य,मिहामनः संयोगानुकूलव्यापारार्थकेन निद्रातिना मिद्धामनोदयस्यावयवायचयानुकूलव्यापारार्थकेन क्षीयतिनाऽवयवस्यावयवोपचयानुकूलव्यापारार्थकेन वर्धतिनाऽवयवस्थ,प्राणशरीरमंयोगानुकूलव्यापारार्थकेन जोवतिना प्राणशरीरहयस्य, प्रागाशरीरात्यन्तविरोगफल कव्यापारार्थन मियतिना प्राणशरीरदयस्य, च, फलाधिकरणस्याभिधानात् शब्दायत्युपविशतिपततिशयत्युदेतिजागर्तिनिद्रातिक्षीयति