________________
अर्चनविधिप्रकरणम् ३.
( २१ )
शास्त्रसंग्रहतमधिरूढः शाकुनांबुनिधिमेवमगाधम् ॥ गाहृते शकनरत्नविशेषानुच्चिनोति स फलामृतसिक्तान् ॥१३॥ इति श्रीवसंतराजशाकुने समस्त कौतुके कथितः शास्त्रसंहो नाम द्वितीय वर्गः ॥ २ ॥ ॥ शाकुन गुरुशकुनार्चनमधुना ब्रूमो मुनिवरदर्शितविधिना ॥ यस्माद्विहितं पूजापूर्व सिध्यति कार्यमवश्यं सर्वम् ॥ १ ॥
॥ टीका ॥
त्यर्थः ॥ १२ ॥ शास्त्रसंग्रहेति ॥ शास्त्र संग्रह एव तरी यानपात्रं तदधिरूढः पुमान् एवं शाकुनांबुनिधिमगाधमतलस्पर्श योऽवगाहते स फलामृतसिक्तान् शाकुनरत्नविशेषानुचिनोति प्रामोतीत्यर्थः ॥ १३ ॥ वसंतराज इति ॥ अत्र द्वितीये वर्गे मया शास्त्रसंग्रहः कृत इत्यन्वयः । शेषं पूर्ववत् ॥ इति श्रीशत्रुंजयकरमोचनादिसुकृतकारिभिर्महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजविवृतौ द्वितीयो वर्गः ॥ २ ॥ अथ तृतीये वर्गे पूजा प्रोक्ता तां दृर्शयन्नाह || ( शाकुनगुरुरिति ॥ ) शाकुनस्य शकुनज्ञानस्य यो गुरुरध्यापकस्तदर्शको वा शकुनाः पक्षिणस्तेषामर्चनं पूजनमधुना द्वितीयवर्गकथनानंतरं वयं ब्रूमः । केन सुनिवरदर्शितविधिनेति मुनिवरैः पूर्वाचायैर्दर्शितो यो विधिस्तेनेत्यर्थः । यस्मात्कारणात्पूजापूर्व विहितं निष्पादितं
॥ भाषा ॥
र सवा पाँचसौ १५२५ श्लोक है ॥ १२ ॥ शास्त्रसंग्रहेति ॥ शास्त्रको संग्रह सोई हुई नौका तापे बैठो हुयो पुरुष है सो या प्रकार करके अगाध जो शकुनरूपी समुद्र ताय तिरजाय और सत् फलरूपी जो अमृत ताकरके सींचे हुये जे शकुनरूपी रत्नविशेष तिने प्राप्तहोय है ॥ १३ ॥ इति श्रीजटाशंकरात्मज ज्योतिर्विच्छ्रीधरविरचितायां वसंतराजशाकुनभाषाटीकायां शास्त्रसंग्रहे द्वितीयो वर्गः ॥ २ ॥
अब तृतीयवर्गमें पूजाकही है ताय कहे हैं । शाकुनगुरुरिति ॥ शकुनज्ञानके अध्ययनके करायत्रेवारे गुरु और शकुन जे पक्षी तिनको अर्चन ताय अब हम कहे हैं, पूर्वाचार्य जे मुनिवर तिनने दिखाई जो विधि ता
Aho! Shrutgyanam