________________
(२२) . वसंतराजशाकुने-तृतीयो वर्गः। विमर्शकृच्छाकुनशास्त्रदक्षो विशुद्धबुद्धिः सतताभियुक्तः॥ यथार्थवादी शुचिरिंगितज्ञो भवेदिहाचार्यपदाधिकारी ॥२॥ पोदकी भषणकाकपिंगला जंबुकप्रियतमा च पंचमी ॥ एतदत्र मुनिसत्तमैः सदा कीर्त्यते शकुनरत्नपंचकम् ॥३॥
॥ टीका ॥
कार्य पुनःसर्वमेव सिध्यति ॥ १ ॥ इहाधिकारी कीदृक् स्यादित्यपेक्षायामाहविमर्शकदिति ॥ इहास्मिन् ग्रंथे ईदृगाचार्यपदाधिकारी भवतीत्यन्वयः । तत्राचर्यते सेव्यते ज्ञानार्थ शिष्यैरित्याचार्यस्तस्य पदं स्थानं तत्राधिकारः प्रवर्तनं विद्यते यस्य स तथा कीदृग्विमर्शकदिति विमर्श पूर्वापरपालोचनं करोतीति विमर्श कृत् । किपः सर्वापहारे "इस्वस्य पिति कृति तुक्” इति तुक् । पुनः कीदृशः शाकुनशास्त्रदक्ष इति शाकुनं यच्छात्रं तत्र दक्षश्चतुरः पुनः कीदृग्विशुद्धबुद्धिः विशुद्धा निर्मला शकुन विचारकरणकुशलेति यावत् बुद्धिः प्रतिभा यस्य सः पुनः कीदृक् सतताभियुक्तःसततमहर्निशमभियुक्तः पठनपाठनादिना कृतपरिश्रमः पुनः कीहक यथार्थवादीति यथार्थं यथादृष्टानुसारिवदतीत्येवंशीलःस तथान तु तन्मनोरंजनाय विपरीतमपि भाषते यदुक्तं किराते।"स किंसखा साधु न शास्ति योधिपं हितान यः संशृणुतेस किं प्रभुरिति"|पुनः कीदृशःशुचिः पवित्रः देहमालिन्यरहित सदाचरणशीलश्च। पुनः कीदृक इंगितज्ञ इति इंगितं पूर्वोक्तं जानातीति इंगितज्ञः॥२॥ अथ शकुनेषु मुख्यत्वेन पंचैव प्रतिपादयन्नाह ॥ पोदकीति ॥ तत्र पोदकी देवी
॥ भाषा॥
करके पहले पूजा करो ता करके फिर संपूर्ण कार्य अवश्य सिद्ध होय.॥१॥ यामे अधिकारी कैसो होय ताय कहै हैं ॥ विमर्शकदिति ॥ या ग्रंथमें गुरुपदको अधिकारी ऐसो होय अर्थात् गुरु ऐसो होय पूर्वापरको विचार करनेवालो होय और शकुनशास्त्रमें चतुर होय कहा शकुन अच्छी तरह सं जानता होय, और विशेष करके शुद्धबुद्धिहोय, और जैसो देख्यो होय तैसोही यथार्थको करवेवालो होय, और पवित्रहोय, आलस्यरहित धर्मयुक्त आचारमें शीलस्वभाव जाको होय, और पहलेकही ये मनुष्यादिकनकी चेष्टा ताय जानै ऐसो होय, सो गुरु होयवेकू योग्य है ॥ २ ॥ शकुननमें मुख्यता करके पांचही, तिनें कहैहैं ॥ पोदकीति ॥
Aho! Shrutgyanam