________________
(४९६) वसंतराजशाकुने-एकोनविंशतितमो वर्गः। घातं चतुर्थे नगरस्य शब्दे शिवारुते पंचमके च युद्धम् ॥ वदति तज्ज्ञाः कलहं च षष्ठे भी सप्तमे स्याद्रिफलोऽष्टमस्तु।। ॥२६॥ आये शुभं स्यादशुभं द्वितीये याम्ये महाव्याधिभयं तृतीये ॥ स्वरे चतुर्थे स्वजनागमः स्यात्पुत्रो भवेत्पंचसु फेत्कृतेषु ॥२७॥ जायेत कन्या रटिते च षष्टे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ ग्रामस्य घातो दिशि राक्षसानामाये द्वितीयेऽपि च गोकुलस्य ॥२८॥
॥ टीका॥
टमस्तु विफलः। अग्निभागे प्रथमे रखे त्रासः स्यात् । द्वितीये नराधिपः कुप्यति । तृतीये भीर्भवति ॥ २५ ॥ धातमिति ॥ चतुर्थे शिवारुते शब्दे नगरस्य घातम्। पंचमके शिवारुते शब्दे युद्धम् षष्ठे च कलहं तज्ज्ञाः वदंति । सप्तमे भीतिः । अष्टमस्तु विफलः ॥ २६ ॥ आये इति ॥ याम्ये दक्षिणभागे आये रवे शुभं स्यात् । द्वितीये रखे अशुभं स्यात् । तृतीये महाव्याधिभयं भवति । चतुर्थे स्वरे स्वजनागमः स्यात् । पंचसु फेत्कृतेषु पुत्रो भवेत् ॥२७॥ जायेतेति ॥ षष्ठे रटिते च शब्दे कन्या जायेतोसप्तमे भी स्यात्।अष्टमस्तु विफल राक्षसानां दिशि नैर्ऋतदि. शि आये शब्दे ग्रामस्य वातः स्यात्ाद्वितीयेऽपि च गोकुलस्य घातः स्यात् ॥ २८ ॥
॥ भाषा॥
को नाथ कोपवान् होय, सातमें शब्दमें भय होय आठमों शब्द तो निष्फलहै अग्निकोणमें पहलो शब्द बोले तो त्रास होय, दूसरे शब्दमें राजाको कोप होय, तीसरे शब्दमें भय होय ॥ २५॥ घातमिति ॥ चौथे अब्दमें नगरको घात होय पांचवें शब्दमें युद्ध होय छठे शब्दमें कलह होय, शृगालीके सातमें शब्दमें भय होय, आठमों शब्द तो निष्फल है ॥ २६ ॥ आये इति ॥ दक्षिणदिशामें शृगाली पहलो शब्द बोले तो शुभ होय, दक्षिणमें दूसरो शब्द बोलै तो अशुभ होय, तीसरे शब्दमें महान् व्याधिको भय होय, चौथे शब्दमें स्वजन जनको आगमन होय, पांचमें शब्द करे तो पुत्र होय ॥ २७ ॥ जायतेति ॥ शृगालीके छठे शब्दमें कन्या होय, दक्षिणमें शृगालीके सातमैं शब्दमें भय होय. शृगालीको आठमो शब्द तो निष्फल है. नैर्ऋत्यकोणमें शृगालीके पहले इन्दमें ग्रामको घात होय. दूसरे
Aho! Shrutgyanam