________________
(४८६) वसंतराजशाकुने-अष्टादशो वर्गः। दक्षिणगः प्रथमं तदनु स्यावामगतिव्रजतामशितुं श्वा ॥ वेश्मनि यत्र च तत्र तदन्नंदरतरं विषवत्त्यजनीयम् ॥२१६॥ धृतशिरा उत नामितपुच्छो यो भषणः स निषेधति भोज्यम् ॥ संमुखमेति गृहादुत तिर्यग्भुक्तमपि स्थिरतां न . तदेति ॥२१७॥ सृकियुगं यदि लेढि धरित्रीं जिघ्रति तत्सपिपीलिकमाज्यम् ॥ यत्र च लेढि सुधौतममत्रं तत्र भवत्यऽशनं विषयुक्तम् ॥ २१८॥
॥ टीका ॥
भषणः गमने वामगतो भवति भवनागमने तु दक्षिणगः स्यात् । किंचन दृष्टिप. थस्थः खादति अत्ति तदा विविधं विचित्रं बहुभोज्यं यच्छति ददाति ॥ २१५॥ दक्षिणग इति ॥ यत्र वेश्मनि गृहे अशितुं भोजनं कर्तुं व्रजतां गच्छता नराणां श्वा प्रथमं दक्षिणगः स्यात्तदनु वामगतिः स्यात्तदा तत्र वेश्मनि तदन्नं विषवदूरतरं त्यजनीयं त्याज्यम् ॥ २१६ ॥ धूतशिरा इति ॥ यो भषणो धूतशिराः कंपितमूर्दा उत नामितपुच्छः स्यात्स भोज्यं निषेधति । तथा यः गृहासंमुखमेति आगच्छति उत तीर्यग्याति तदा भुक्तमपि न स्थिरतामेति ॥ २१७॥ सृक्तियुगमति ।। यदि धरित्री जिप्रति सृक्कियुगं दंतवस्त्रप्रतियुगलं लेढि च स श्वा सपिलीलिक कीटिकासहितमाज्यं वक्ति । यत्र सुधौतं सुष्ठ प्रक्षालितममत्रं
॥ भाषा ।।
होय कछूक नेत्रनके अगाडी बैठयो होय और खावतो होय तो नानाप्रकारके चित्रविचित्र भोजन देवै ॥ ४१५ ॥ दक्षिणग इति ॥ जाघरमें भोजनकरखेकू गमनकरबेवाले मनु. व्यनके श्वान पहले जेमनो आवे ता पीछे वायो गमन करजाय तब वा घरमें वो अन्न विषकीसी नाई दूरतेई त्याग करनो योग्य है ॥ २१६ ॥ धूतशिरा इति ॥ जो श्वान मस्तक हलाय पूंछकू नमाय दे तो भोजनके योग्यपदार्थको निषेध जाननो. तैसेही जो घरसू उन्मुख आवे वा तिरछो जाय तो भोजन कियोपदार्थ स्थिर नहीं रहै ॥ २१७ ॥ सृक्कियुगामिति ॥ जो पृथ्वीकू चाटे वा दोनो गलफाढेनकू चाटै तो भोजनमें टीसहित घी जाननो जहां धुयेहुये पात्रकू चाटे तहां विषसहित भोजन जाननो ॥ २१८ ॥
Aho! Shrutgyanam