________________
श्वचेष्टिते भोजनप्रकरणम् । (४८५) गोधा बिडालः शशकः शृगालः कोलस्तथा पंच शुना समानाः॥प्राणान्तं क्षोभयते चतुणी बिडालगोमानवकुकुराणाम् ॥२१३॥ इति वसंतराजशाकुने श्वचेष्टिते यात्राप्रकरणं दशमम् ॥१०॥ जल्पति भोजनलाभनिषेधौ यत्तदथावितथं कथयामि ॥ चिह्नमनिह्नतभाविपदाथै सारतरं सरमातनयस्य ॥२१४॥ वामगतो गमने यदि यक्षो दक्षिणगो भवनागमनेषु । खादति किंचन दृष्टि पथस्थो यच्छति तद्विविधं बहुभो । ज्यम् ॥२१॥
॥ टीका।। रोधका एव भवंति ॥ २१२ ॥ गोधेति ॥ गोधा निहाका विडाल ओतुः शशकः ससो इति प्रसिद्धः शृगालः जंबुक: कोलो वराहः एते पंच शुना भषणेन समानाः सदृशा ज्ञेयाः । तथा विडालगोमानवकुक्कुराणां चतुर्णा क्षुतं छिक्का प्राणान्क्षोभयते । विडालो मार्जारः गौर्धेनुः मानवो मनुष्यः कुक्कुरःश्वा एतेषां बंदः ॥२१३ ॥
इति वसंतराजशाकुने टीकायां श्वचेष्टिते यात्राप्रकरणं दशमम् ॥ १० ॥ जल्पतीति । अथ सरमातनयस्य भषणस्य यच्चिह्न भोजनलाभनिषेधौ भोजनस्य लाभश्च निषेधश्च तौ कर्मपदं जल्पति । तत्सरमासुतस्य चिह्नम् अनिद्भुतभाविपदार्थ न निद्भुतो नापलपितो भाविपदार्थो यत्र तत्तथा। पुनः कीदृक् सारतरमतिशयेन सारमवितथं सत्यं वयं कथयामः ॥ २१४ ॥ वामेति ॥ यदि यक्षो
॥ भाषा॥
कार्यकं रोकवेके अर्थ जाननो ॥ २१२ ॥ गोधेति ॥ गोह, विलाब, खगोंस, श्याल, शूकर ये पांचो श्वानके समान जानने. और विलाय, गौ, मनुष्य, श्वान इनकी छींक प्राणनकू क्षोभ करबेवाली जाननी ॥ २१३ ॥
इंति वसंतराजभाषाटीकायां श्वचेष्टिते यात्राप्रकरणं दशमम ॥१०॥
जल्पतीति ॥ श्वानके जो चिह्न भोजनके लाभकू और निषेधकू कहें हैं वेई चिह्न नहीं प्राप्तहुये होनहारपदार्थकुं प्राप्तकरबेवाले अधिक कर साररूप सत्य तिनैं हम कहैहैं । ॥ २१४ ॥ वामेति ।। जो श्वान गमन समयमें वायो होय घरकू आवते समयमें जेमनो
Aho ! Shrutgyanam