________________
श्वचेष्टिते शुभाशुभप्रकरणम् । यस्येक्षते वेश्मनि सारमेयश्चिरं नभोगोमयमांसविष्ठाः ॥ रामां मनोज्ञां द्रविणं प्रभूतं प्राप्नोत्यसौ सौख्यमनश्वरं च ॥१२३॥ वसुंधरायाः कमपि प्रदेशं मूर्धा स्पृशन्ययवलोकते वा ॥ध्रुवं तदा तत्र महानिधानमस्तीति सिद्धः कथितं रहस्यम् ॥ १२४ ॥ दिनकराभिमुखो दिवसात्यये कृतरवः खलु कर्षकभीतये ॥ पवनदिग्वदनस्तु निशामखे भवति चौरसमीरणभीतये ॥ १२५ ॥
॥ टीका ॥
न्वितानि करोति।ब्रह्मप्रदेशे मस्तकोर्ध्वप्रदेशे मधुरारवः श्वाआमिषेण मांसेन समं साकं भोज्यं ददाति ॥१२२।। यस्येति ॥ यस्य वेश्मनि सारमेयः चिरं नभोगोमयमांसविष्ठाः चिरं चिरकालं नमः आकाशं गोमयं छगणं मांसं पललं विष्ठा गूथम् एतेषामितरेतरद्वंदः । ईक्षते विलोकयति असौ नरः मनोज्ञां रामां स्त्रियं प्रभूतं द्रविणं धनमनश्वरमविनाशि सौख्यं च प्रामोति ॥ १२३ ॥ वसुंधराया इति ॥ वसुंधरायाः पृथिव्याः कमपि प्रदेशं मूर्धा स्पृशन्यदि श्वा अवलोकते तदाध्रुवं तत्र महानिधानमस्तीति सिद्धः रहस्यं कथितम् ॥ १२४ ॥ दिनकरोति ।। दिवसात्यये दिनकराभिमुखः कृतरवः श्वा खलु निश्चितं कर्षकभीत्यै भवति । तु पुनःनिशामुखे संध्यायां पवनदिग्वदन वायुदिङ्मुखःचौरसमीरणभीतये चौरास्तस्कराःसमीरणो
॥ भाषा॥
संपूर्ण कार्य फलसहित करे जो मस्तकके ऊपर मधुर शब्द बोले तो मांस सहित भोजनके योग्य पदार्थ देवै ॥ १२२ ॥ यस्येति ॥ जाके घरमें श्वान चिरकालताई अर्थात् बहुत देरताई आकाश, गोबर, मांस, विष्ठा इनकू देखतो होय तो मनुष्य सुंदरस्त्री बहुतसो धन जाको नाश नहीं ऐसो सौख्य प्राप्त होय ॥ १२३ ॥ वसुंधराया इति ।। पृथ्वीके कोई स्थानकू श्वान मस्तक करके स्पर्श करतो होय वा देखतो होय तो निश्चय वा स्थानमें धन ह ऐसो सिद्ध पुरुषनको रहस्य वचन कह्योहुयो है ।। १२४ ॥ दिनकरेति ॥ दिवसके अंत में सूर्यके सम्मुख श्वान शब्द करे तो निश्चय खेतिवारेनकू भय करे. फिर संध्या समय में
Aho! Shrutgyanam