SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ( ४६० ) वसंतराजशाकुने - अष्टादशो वर्गः । उदङ्मुखो वक्ति रुवन्निशीथे द्विजोपपीडां मरणं गवां च ॥ कुमारिका दूषणगर्भपातवह्नीन्निशांते शिवदिङ्मुखः श्वा ॥ १२६ ॥ प्रातर्दिनेशाभिमुखोऽग्निदिक्स्थो भषन्विधत्तेऽनलचौर भीतिम् ॥ दिनस्य मध्येऽनिलमृत्युभीतिं सरक्तपातं कलहं दिनांते ॥ १२७ ॥ भषन्दिनेशाभिमुखः प्रभाते ग्रामस्य मध्ये नृपनाशनाय ॥ वच विमुंचन्यदि दृश्यते श्वा सिद्धेऽपि कार्ये तदुपद्रवः स्यात् ॥ १२८ ॥ ॥ टीका ॥ झंझादिवायुः तयोर्भीतिर्भयं तस्यै स्यात् ॥ १२५ ॥ उदङ्मुख इति ॥ निशी - थे अर्द्धरात्रे उदङ्मुखः उत्तरदिग्वक्रः श्वा रुवन्द्विजोपपीडां ब्राह्मणानां बाधां गवां मरणं च वक्ति । निशांते निशावसाने शिवदिङ्मुखः इशानवदनः श्वा कुमारिकादूषण गर्भपातवह्नीन्वक्ति कुमारिकायाः दूषणं लांछनादि गर्भपातो गर्भस्रावः वह्निः अग्निदाहः पदैकदेशे पदसमुदायोपचारादेतेषामितरेतरद्वंद्वः ॥ १२६ ॥ प्रातरिति ॥ प्रातः प्रभाते अभिः। दिक्स्थ दिनेशाभिमुखो भषञ्श्वा अनलचौरभीति वह्नितस्कराभ्यां भयं विधत्ते । दिनस्य मध्ये दिनेशाभिमुखो भषञ्श्वा अनिल मृत्युभीतिं विधत्ते । दिनांते दिनेशाभिमुखो भषञ्श्वा सरक्तपातं कलहं विधत्ते ॥ १२७ ॥ भषन्निति ॥ प्रभाते प्रभातकाले ग्रामस्य मध्ये मूर्यसम्मुखो भषञ्श्वा नृपनाशनाय स्यात् । यदि दिनेशाभिमुखः श्वा विष्ठां विमुचन्दृश्यते तदा सिद्धेऽपि कार्ये उपद्रवः ॥ भाषा ॥ वायु दिशा माऊं मुख करके बोले तो चौर पवन इनको भय करै ॥ १२५ ॥ उदङमुखइति ॥ अर्द्धरात्रिमें उत्तरदिशामें मुखकर खान बोलै तो ब्राह्मणसूं बाधा करे. और गौनको मरण होय और रात्रिके अंतमें ईशान माऊं मुख करके बोले तो कन्याके कन्यापनेको दूषण, और गर्भपात, अग्निको लगनो ये होंय ॥ प्रातरिति ॥ प्रभातकालमे अग्निदिशामें स्थित होय, सूर्यके सम्मुख देखतो जाय, शब्द करै तो अग्नि चौर इनको भय करें और दिनके मध्य में सूर्य सम्मुख देखतो जाय, १२६ ॥ शब्द करे तो वायु मृत्यु इनको भय करे. सायंकालकूं सूर्य के और शब्द करै तो श्वान रक्तपात सहित कलह करावे ॥ १२७ कालमें ग्रामके मध्य में सूर्य के सम्मुख देखकर श्वान बोले तो Aho! Shrutgyanam सम्मुख देखतो जाय, ॥ भषन्निति ॥ प्रभातराजाके नाशके अर्थ
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy