________________
(१४६) . वसंतराजशाकुने-अष्टादशो वर्गः ।
श्वानावुभावप्यभिभूय साक्षाद्यक्षोऽपरोऽनाति बलाइलिं चेत् ॥ध्रुवं तदान्यो नृपतिर्बलिष्ठस्तौ भूपती जेतुमुपैति तूर्णम् ।। ७७॥ मध्यात्तयोर्मण्डलयोस्तु येन नैवेद्यमेकेन गृहीतमुक्तम् ॥ भुंक्ते तृतीयः प्रणयेन तस्य मिलत्यकस्मायुधि तत्र मित्रम् ॥७८ ॥ मध्याद्दयोरन्यतरेण येन शुना गृहीतो बलिरात्मशक्त्या ॥ आच्छिद्य भुंक्ते भषणस्तृतीयस्तस्यापरस्तत्र भवत्यरातिः ॥ ७९ ॥ एकेन मध्यादुभयोगृहीतं गृह्णाति भक्ष्यं प्रणयात्तृतीयः॥श्वानौ यदि द्वावपि तौ निहंति जयत्यराति स तदा समित्रम् ॥ ८॥
॥ टीका ॥
एवमेव तिष्ठतीत्यर्थः ॥ ७६ ॥ श्वानाविति ॥ श्वानावुभावपि अभिभूय अपरो यक्षः चेदलि बलादनाति भुक्तं तदा ध्रुवं निश्चयेन अन्यो बलिष्ठो नृपतिः तौ भूपती जेतुं तूर्णमुपैति ॥ ७७ ॥ मध्यादिति ॥ तयोर्मडलयोर्मध्यायेनैकेन नैवेद्य गृहीतमुक्तं . पूर्व गृहीतं पश्चान्मक्तं त्यक्तं यदि तृतीयः प्रणयेन भुंक्ते तदा तस्य राज्ञः अकस्मात्तत्र युधि मित्रं मिलति ॥ ७८॥ __ मध्यादिति ॥ यदि द्वयोः शुनोर्मध्यादन्यतरेण येन शुना गृहीतो बलिः अ. न्यः तृतीयो भषणः आत्मशक्त्या स्वीयबलेन आच्छिद्य आकृष्य भुंक्ते तदा तस्य राज्ञः तत्र युधि अपरः अन्यः अरातिः शत्रुर्भवति ॥७९ ॥ एकेनेति ॥ उभयोर्मध्यादेकेन गृहीतं भक्ष्यं यदि अन्यस्तृतीयः श्वा प्रणयात्स्नेहाहाति तदास तौ द्वाव. पिनिहति स मित्रमराति जयति । “विषयानंतरोराजाशत्रुमित्रमतः परम्" इत्य.
॥ भाषा॥ श्वानाविति ॥ बलिदानपैः छोडे दोनों श्वान उनकू तिरस्कार करके और श्वान बलात्कारतूं भक्षण करे तो निश्चय कर कोई और बलिष्ठ राजा जीतबेकू शीघ्रही आय जाय ॥ ७७ ।। मध्यादिति ॥ दोनों श्वाननके मध्यमें ते जा एकने नैवेद्य पहले तो ग्रहण कर लीनों पीछे छोड दियो होय. आर तीसरे श्वानने स्नेह करके खायलानो होय तो ता राजाकू अकस्मात् युद्धमें मित्र मिले ॥ ७८ ॥ मध्यादिति ॥ जो दोनों वाननके मध्यमेंसू और श्वानने बलि ग्रहण कर लीनो होय और तीसरो श्वान अपनी शक्ति करके छीनकरके भक्षण कर लेवे तो ता राजाके संग्राममें और शत्रु होय ॥ एकेनेति ।। दोनों श्वाननके मध्यमंसू एकने बलि भक्षण कन्यो
Aho! Shrutgyanam