________________
श्वचेष्टिते युद्धप्रकरणम् ।
( ४४७ )
समश्नतो यद्यविरोधभवात्समं तृतीयेन शुना तदन्नम् ॥ श्वानौ तदानीं समुपैत्यवश्यं राज्ञोस्तयोः संधिविधायिमित्रम् ॥ ८१ ॥ आदाय चेद्वल्कलरज्जकेशलतादिकं वा बलिमत्ति जित्वा ॥ श्वानांतरं तस्य निबध्य शत्रुं राजा तदीयां भुवमाददाति ॥ ॥ ८२ ॥ ध्रुवं रणोऽस्तीति यदा तु पृष्ठे मध्याच्छुनोः कल्पितराजनाम्नोः ॥ एकोऽपि चेष्टां प्रकरोति शांतां युद्धं भवे तनृपयोरवश्यम् ॥ ८३ ॥ दिवस्थानचेष्टानिनदैः प्रशांतैर्यथोत्तरं संगरवृद्धिकारी ॥ चतुर्भिरेतैर्यदि तु प्रदीप्तैः स्यात्तन्न संधिर्न च संपरायः ॥ ८४ ॥
॥ टीका ॥
मरः ॥ ॥ ८० ॥ समश्नत इति ॥ यदि श्वानौ अविरोधभावात्तृतीयेन शुना समं तदन्नं समश्नतः भक्षयतः तदानीं तयोः राज्ञोःसंधिविधायि मेलकारकं मित्रमवश्यं निश्चित समुपैति आयाति ॥ ८१ ॥ आदायेति ॥ यदि श्वा वल्कल केशरज्जुलतादिकमादाय गृहीत्वा श्वानांतरं जित्वा बलिमत्ति तदा राजा शत्रुं वैरिणं संनिबध्य तदीयां भुवं आददाति गृह्णाति ॥ ८२ ॥ ध्रुवमिति ॥ यदा तु ध्रुवं रणोऽस्तीति पृष्ठे कल्पितराजनाम्नोः शुनोर्मध्यादेकोऽपि शांतां चेष्टां प्रकरोति तदा तन्नृपयोरवश्यं युद्धं भवे ॥ ८३ ॥ दिगिति ॥ दिक्स्थान चेष्टानिनदैः दिक्स्थानं च चेष्टा च निनदश्चेती तरेतरद्वंद्वः । तैः प्रशांतैर्यथोत्तरं सगरवृद्धिकारी संग्रामविवर्धकः श्वा भवेच्चतुर्भि॥ भाषा ॥ होय . और तीसरो श्वान स्नेहसूं ग्रहण करले जो दोनों श्वान वाकू मारे तो मित्रसहित वैरीकूं जीतले ॥ ८० ॥ समश्नत इति ॥ जो दोनों श्वान तीसरेसूं विरोध न करें तीसरे सहित भोजन करें तो दोनों राजानंकू मिलापको करायवेवारो मित्र अवश्य निश्चय आवे ॥ ८१ ॥ आदायेति ॥ जो स्वान वल्कल, केश, जेवडी, लता, पतीआ इनकूं आदिले वस्तु ग्रहण करके दूसरे श्वानकूं जीत करके बलिकूं भक्षण करे तो राजा शत्रुकूं बांधकरके बाकी पृथ्वीकूं ग्रहण करे ॥ ८२ ॥ ध्रुवमिति ॥ संग्राम निश्चय होय गो ऐसो प्रश्न होय तब राजानके नाम धरे हुये दोनों खान उनके बीच मेंसूं एकभी ज्ञान शांत चेष्टा करे तो राजानको युद्ध अवश्य होय ॥ ८३ ॥ दिगिति ॥ खान दिशाचेष्टा स्थानशब्द ये चारों शांत होंय वे करके संग्रामकूं बढावे जो ये चारों दीप्त हैं य
Aho! Shrutgyanam
•