________________
श्वचेष्टिते देशलाभादिप्रकरणम् । (४३९) अवामगात्रं यदि दक्षिणेन पादेन कंडूयति सारमेयः ॥ वाणिज्यकं तत्सफलं ब्रवीति स्याव्यत्ययेऽसत्यफलं नराणाम् ॥५३॥ भृत्यस्य यः संग्रहणं विदध्यात्तथा नरो वांछति सेवितुं यः ॥ तयोः सुखं स्यादपसव्यचेष्टे दुःखं च यक्षे कृतवामचेष्टे ॥ ५४॥ विद्यासमारंभविधौ प्रशस्तः स मंडलो दक्षिणचेष्टितो यः॥ यो वामचेष्टः स पुनर्नराणां पूर्वाजितामप्युपहति विद्याम् ॥ ५५ ॥ संतुष्टचित्तः सुरवः सुचेष्टः करोति सिद्धि विवरप्रवेशे ॥ पराङ्मुखो धावति यस्तु यक्षः कृतांतरायो न स सिद्धिहेतुः॥५६॥
॥ टीका ॥ श्व शुभप्रदेशे मूत्रं करोति असौ उद्यमिनामुद्यमवतां हृदिस्थं हचिंतितं धनधान्या- . दिलामं निःसंशयं ददाति ॥ ५२॥ अवामेति ॥ सारमेयः श्वा यदि दक्षिणेन पादेन अवामगात्र दक्षिणांगं कंडूयति तदा नराणां वाणिज्यकं फलं ब्रवीति । व्यत्यये सति असत्यफलं स्यात् । “वाणिज्यं तु वणिज्या स्यात्" इत्यमरः ॥ ५३ ॥ भृत्यस्येति ॥ यः पुमान्मृत्यस्य सेवकजनस्य संग्रहणं विदध्यात् तथा यो नरः सवितुं वाञ्छति समीहते तयोःअपसव्यचेष्टे यक्षे शुनि सुखं स्यात् । कृतवामचेष्टे तु दुःखं स्यात् ॥ ५४॥ विद्योति ॥ यःमंडलःश्वा दक्षिणचेष्टः स विद्यासमारंभाविधौ वि. द्यायाः समारंभः प्रारंभः तस्य विधिविधानं तस्मिन्प्रशस्तः स्यात् । यः वामचेष्टःस पुनर्नराणां पूर्जितामपि विद्यां हंति विनाशयति ॥ ५५ ॥ संतुष्टेति ॥ यः यक्षः
॥ भाषा ॥ करै तो उद्यमी पुरुषनळू जो मनमें होय सो धनधान्यादिकनको लाभ करै ॥ १२ ॥ अवामेति ॥ जो श्वान जेमने पाँव करके जेमने अंगकू खुजाएँ तो मनुष्यनकू वाणिज्य फल देवे. जो बांये पाँवकर बाये अंगकू खुजावे तो वाणिज्य निष्फल होय ॥ १३ ॥ भृत्यस्येति ॥ जो पुरुष सेवककू राख्यो चाहै. और जो चाकर सेवा करवेकी वांछा करे, इन दोनोंनळू श्वान जेमने अंगमें चेष्टा करतो होय तो दोनोंनकू सुख होय. जो बाई चेष्टा करै तो दुःख होय ॥ १४ ॥ विद्येति ॥ जो श्वान दक्षिण अंगकी चेष्टा करै तो विद्याके आरंभकी विधिमें शुभ है. जो श्वान वामचेष्टा करै तो फिर मनुष्यनकू पूर्व. जन्मकी संचय करीभी विद्यानाशकू प्राप्त होय जाय ॥ ५५ ॥ संतुष्टेति ॥ जो श्वान
Aho ! Shrutgyanam