________________
(880) वसंतराजशाकुने - अष्टादशी वर्गः ।
दृष्ट्वा शशांक यदि निर्विशंकः करोति शब्दं मुदितांतरात्म || तज्जागरूको विदधाति सौख्यं जनस्य सर्वे दुरितं निहंति ॥५७॥ इति वसंतराजशाकुने श्वचेष्टिते देशला०प्र० चतुर्थम् ॥४॥ वर्षानिमित्तं शुनकोत्तमस्य चेष्टा विशिष्टा विधिनोपदिष्टाः॥ याः शाकुनज्ञानविशारदैस्ताः शृण्वंतु शिष्टाः परमार्थतुष्टाः ॥ ५८ ॥ उद्घाट्य चेदक्षिणमक्षि लीढे नाभि स्वकी यामथ वाधिरूढः ॥ शेते गृहस्योपरि जागरूकस्तदांबुदोंबु क्षिपति प्रभृतम् ॥ ५९ ॥
॥ टीका ॥
संतुष्टचित्तः प्रसन्नहृदयः सुरवः सुशब्दः सुचेष्टः स यक्षः विवरप्रवेशे गर्तादिप्रवेशे सिद्धिं करोति । यस्तु पराङ्मुखो धावति स कृतांतरायः विहितविघ्नः सिद्धिहेतुर्न भवति ॥५६॥ दृष्ट्वेति ॥ यो जागरूकः कुक्कुरः शशांक दृष्ट्वा मुदितांतरात्मा हषितचित्तः सन्निर्विशंको भयरहितः शब्दं करोति तदा स जागरूकः जनस्य सौरूयं विदधाति । सर्व दुरितं कष्टं निहति ॥ ५७ ॥
I
इति वसंतराजटीकायां श्वचेष्टिते देशलाभप्रकरणं चतुर्थम् ॥ ४ ॥
वर्षेति ॥ शकुनज्ञानविशारदैः याः शुनकोत्तमस्य वर्षानिमित्तं विशिष्टाश्चेष्टाः वि. धिना उपदिष्टाः परमार्थतुष्टाः शिष्टाः ताः शवंतु ॥ ५८ ॥ उद्घाटयेति ॥ चेदक्षिणमक्षिल द्घाट्य स्वकीयां नाभि लीढे अथवा जागरूकः गृहस्योपरि अधिरूढः शेते तदा अंबुदः ॥ भाषा ॥
प्रसन्न हृदय होय, सुंदर चेष्टा करतो होय, तो गर्तादिक नाम गढेलेमें कहूं प्रवेश करेकी सिद्धि करै. जो श्वान विमुख होकर दौडतो होय तो वा पुरुष विघ्न होय सिद्धि नहीं होय ॥ ५६ ॥ दृष्ट्वेति ॥ जो खान चंद्रमाकूं देखकरके प्रसन्नचित्त होय, निर्भय शब्द करे तो मनुष्यकूं सौख्य देवे. और संपूर्ण कष्ट दूर करे ॥ ९७ ॥
इति वसंतराजशाकुने भाषाटीजायां श्वचेष्टिते देशलाभादिप्रकरणं चतुर्थम् ॥ ४ ॥ वर्षा इति ॥ शकुन ज्ञानमें निपुण उन्ने जे उत्तम स्वानकी विशेषचेष्टा विधिकरके कही हैं. परमार्थमें तुष्टकर्ता और श्रेष्ठ तिने सुनो ॥ ५८ ॥ उद्घाट्येति ॥ जो जेममे नेत्रकूं. उघाडकरके अपनीनाभिकूं चाटे अथवा श्वान घरके ऊपर चढकर सोयजाय तो मेघ बहुत
Aho! Shrutgyanam