________________
श्वचेष्टिते देशलाभादिप्रकरणम्। (४३७) हलानि बीजान्यथवा गृहीत्वा क्षेत्रेषु यांतः शुनि वामयाते।। निवर्तमानेष्वपसव्यभूते कृषीवलास्स्युनियतं कृतार्थाः॥४५॥ चेष्टास्ववामासु शुना कृतासु दुरोदरं क्रीडति यो विशंकः॥ स द्यूतकारान्सकलान्विजित्य वित्तं समस्तं ध्रुवमाददाति ॥४६॥ उत्कासहिकाशयनांगभंगविष्ठावमिश्वासविज़ंभणानि ॥ वक्रां शुनोपोन्मिषितां च दृष्टिं छूते प्रशंसंतिन वामचेष्टाम् ॥४७॥ विलासिनीसंग्रहणं विदध्यादवामचेष्टे भषणे भुजंगः।। वेश्या पुनः कामुकवंचनाय कुर्यानिवासं शुनि वामचेष्टे ॥४८॥
॥ टीका ॥ जनपदलाभदः स्यात् ॥ ४४ ॥ हलानीति ॥ हलानि बीजानि वा गृहीत्वा क्षेत्रषु यांतः कृषीवलाः शुनि भषणे वामयाते सति निवर्तमानेषु तेषु कृषीवलेषु अपसव्यभूते सति दक्षिणगते सति कृषीवलाः नियतं कृतार्थाः कृतकृत्याः स्युः॥४५॥चेष्टास्विति॥अवामासु चेष्टासु शुना कृतासु सत्सु यापुमान् विशंको निर्भयादुरोदरंद्यूतं क्रीडति खेलति सं सकलान्यूतकारान्विजित्य ध्रुवं समस्तं वित्तमाददाति गृहाति ॥४६॥उत्कासेति॥उत्पावल्येन कासः हिक्का हेडकीति प्रसिद्धा शयनं स्वापः अंग. . भंगागात्रमोटनं वमिवांतिःश्वासः ऊर्ध्वं वायोःप्राबल्यं विजृभणं मुंभा एतेषामितरेतरद्वंद्वः। अझैन्मिषितां वक्रां च दृष्टिं शुनो भषणस्य एतानि छूते प्रशंसंतिन वामचेष्टाम् ॥४७॥ विलासिनीति॥भुजंगः गणिकापतिः अवांमचेष्टे भषणे सति
॥भाषा॥ तो मंडल जो देश ताको लाभ देवै ॥ ४४ ॥ हलानीति ॥ जो खतीवाले हल अथवा बीज इनें लेकरके खेतपै जाते होंय जो इवान बायो आय जाय और खेतमू पीछे वगर्दै "तब जेमनो आवे तो निश्चय किषाण कृतार्थ होय. ॥ ४५ ॥ चेष्टास्विति ॥ जो पुरुष
जवा खेलवेकं जातो होय और श्वानमें जेमने भागमें जेमने अंगकी चेष्टा करी होय. तो निर्भय जवामें जाय जुवा खेले वो सब ले जूवावारेनषू जीत करके समस्त धन ग्रहण करे ॥ ४६॥ उत्कासेति ॥ प्रबल खांसी हिचकी सूतो होय अंगभंग करनो अर्थात अंग मरडनो वमननाम उलटी करनो श्वास लेनो जंभाई लेनो आधे नेत्र खुले आधे मिचे श्वानकी इतनी चेष्टा जूवा खेलवमें शुभ हैं और बाई चेष्टा शुभ नहीं है ॥ ४७ ॥ विलासिनीति ॥ भुजंग कहे ता जार जोहै सो जो भषण जेमनी चेष्टा करै तो वेश्याकू
Aho ! Shrutgyanam