________________
( ४३६ )
वसंतराजशाकुने - अष्टादशी वर्गः ।
कार्य कुमारीवरणं वरेण समस्तचेष्टाभिरवामिकाभिः ॥ पतिंवरा श्वानविचेष्टितेन सर्वेण वामेन पतिं विदध्यात् ॥४२॥ इति वसंतरा० श्वचेष्टिते विवाहप्रकरणं तृतीयम् ॥ ३॥ अथाभिदध्मः सरमासुतस्य तत्तादृशं चेष्टितमप्रमेयम् ॥ यदेशला भादिनिमित्तभूतं हितं सदा शाकुनकोविदेभ्यः ॥ ॥ ४३ ॥ उपस्थितः प्राक्तनपुण्यपाकात्पुरः स्थितो दक्षिणपाणिना स्वम् || शिरः स्पृशत्युल्लसितांतरात्मा यो मंडलो मंडललाभदोऽसौ ॥ ४४ ॥
॥ टीका ॥
वृद्धिमती स्यात् ॥४१॥ कार्यमिति ॥ वरेण कुमारीवरणमवामिकाभिः समस्तचेष्टाभिः कार्य कर्तव्यम् । पतिवरा कन्या सर्वेण वामेन श्वानविचोष्टतेन पतिं विदध्याकुर्यात् ॥ ४२ ॥
इति श्वचेष्टिते विवाहप्रकरणं तृतीयम् ॥ ३ ॥
अथेति ॥ विवाहप्रकरणकथनानंतरं सरमासुतस्य कुक्कुरस्य तत्तादृशं चेष्टितं वयं अभिदध्मः कथयामः । यचेष्टितं शाकुन कोविदेभ्यः शकुनज्ञानपंडितेभ्यः सदा सर्वदा देशला भादिनिमित्तभूतं हितं भवति । कीदृशं हितम् अप्रमेयमसंख्यम् ४३ ॥ उपस्थित इति॥ यः मंडलःः प्राक्तनपुण्यपाकादुपस्थितः स्वयमागत्य पुरःस्थितः उल्लसितांतरात्माभवति दक्षिणपाणिना स्वं शिरःस्पशति असौ मंडलःश्वामंडललाभदः ॥ भाषा ॥
जाय ॥ ४१ ॥ कार्यमिति ॥ जो वर कन्याकूं बरवेके लिये शकुन देखे तो श्वानकी समस्त जेमनी जेमनी चेष्टान करके वरै जो कन्या भरतारके वरखेकूं देखे तो खानकी बांई चेष्टान करके भरतार करे ॥ ४२ ॥
इति श्रीवसंतराजभाषाटीकायां श्वचेष्टिते विवाहप्रकरणं तृतीयम् ॥ ३ ॥ अथेति ॥ विवाहप्रकरणके कहेके अनंतर अब सरमाके बेटा श्वानकी असंख्यशकुनमें पंडित उनके अर्थ सदा सर्वदा देश लाभादिकनके निमित्त भूत हितकारी चेष्टा हम कहैं ॥ ४३ ॥ उपस्थित इति ॥ जो श्वान पूर्वपुण्यके प्रभावसूं अपने आप आयकर आगे ठाढो होकर प्रसन्न चित्त होय और जेमने हाथकर अपने मस्तककूं स्पर्श करतो होय
Aho! Shrutgyanam