________________
पल्लीविचारप्रकरणम् । . (४०७ ) धनागमः स्यादपरालकाले दिनावसानेऽपि फलं तदेव ॥ आहारकाले विहितस्वरायां पल्लयां भवत्यागमनं नृपस्य । ॥३॥निधानलाभो निशि पूर्वयामे द्वितीययामेऽभिमतार्थ सिद्धिः ॥ युवत्यवाप्तिश्च तृतीययामे तुर्येऽर्थहानिर्विरुतेन पल्लयाः ॥ ४ ॥ आये दिनस्य प्रहरेऽनिभामे प्रमीतवार्ता प्रहरे द्वितीये ॥ मिष्टान्नलाभो गृहगोधिकाया रुतेन लाभो वसुनोऽपराहे ॥५॥ सुखं दिनांते विरुतेन पल्ल्या आहारकालेऽभिमतानलाभः ॥ स्यादग्निभीतिः प्रहरे द्वितीये याम तृतीये द्रविणस्य लाभः ॥६॥
॥ टीका॥ संबंधः ॥ २॥ धनागम इति ॥ अपराहकाले मध्याह्नोत्तरकाले तृतीयप्रहरे वि. हितस्वरायां पल्लां धनागमः स्यात् । दिनावसानेऽपि संध्यायामपि कृतस्वरायां तदेव फल भवति । आहारकाले विहितस्वरायां पल्लयां नृपस्यागमनं भवति ॥३॥ निधानेति ॥ निशि पूर्वयामे प्रथमप्रहरे पल्लया विरुतेन निधानलाभः स्यात् । द्वितीययामे द्वितीयग्रहरे पल्लया विरुतेन अभिमतार्थसिद्धिः स्यात् । तृतीययामे पल्लया विरुतेन युवत्यवाप्तिर्भवति । तुर्ययामे पल्लयाः विरुतेन अर्थहानिः स्यात् ॥ ॥ ४॥ आये इति ॥ दिनस्याये प्रथमे प्रहरेमिदिशि पल्लया विरुतेन. प्रमीत. वार्ता मृतवार्ता स्यात् । द्वितीयप्रहरे मिष्टान्नलाभः स्यात् । अपराह्ने तृतीययामे गृ. हगोधिकायाः रुतेन जल्पितेन वसुनो धनस्य लाभः स्यात्॥५॥सुखामिति ॥ दिनांते दिनावसाने पल्लया विरुतेन सुखं भवति । आहारकाले अभिमतानलाभः स्यात्।
॥ भाषा ॥ बोले तो दूतके मुखसुं कोई वार्ता सुनै ॥ २ ॥ धनागम इति ॥ तृतीय प्रहरमें पल्ली बोले तो धनको आगमन कहैहैं ऐसो जाननो. चौथे प्रहरमें बोले तोभी धनको आगमन जाननो. और भोजनकरती समयमें बोले तो राजाको आगमन जाननो ॥ ३ ॥ निधानेति ॥ और रात्रिके प्रथम प्रहरमें बोले तो द्रव्यको लाभ होय. दूसरे प्रहरमें पल्ली बोले तो वांछित अर्थकी प्राप्ति होय. तीसरे प्रहरमें बोले तो स्त्रीकी प्राप्ति होय. चौथे प्रहरमें बोले तो अर्थकी हानि होय ॥ ४ ॥ आद्य इंति ॥ दिनके प्रथम प्रहरमें अग्निकोणमें पल्ली बोले तो मरेकी वार्ता होय. दूसरे प्रहरमें अग्निकोणमें बोले तो मिष्टान्नको लाभ होय. तीसरे प्रहरमें बोले तो धनको लाभ होय ॥ ५ ॥ सुखमिति ॥ चौथे प्रहरमें बोले तो
Aho! Shrutgyanam