________________
(४०८) वसंतराजशाकुने-सप्तदशो वर्गः। चतुर्थयामे दिशि पावकस्य कृतस्वरः किंचिदपूर्वरूपम् ॥ नैमित्तिकानामिह कुड्यमत्स्यः कुतूहलं दर्शयति क्षणेन ॥ ॥ ७ ॥प्रभातकाले दिशि दक्षिणस्यां कार्य शुभं स्याद्विरुतेन पल्ल्याः ॥ बंधवागमः स्यात्प्रहरे दिनस्य मध्यंदिने पण्यसमागमः स्यात् ॥ ८॥ योषापराहे समुपैति कापि दिनावसाने परदारसंगः ॥ आहारकाले सुचिरं गतस्य स्याक्षेमवार्ता प्रियबांधवस्य ॥९॥
॥ टीका ॥
द्वितीये प्रहरै अग्निभीतिः स्यात्।तथा तृतीये यामे द्रविणस्य धनस्य लाभः स्यात्॥६॥ चतुर्थयामे इति ॥ चतुर्थयामे तुर्यप्रहरे पावकस्य दिशि आमेय्यां कृतस्वरः कुड्यमत्स्यः नैमित्तिकानि किंचिदपूर्वरूपं कुतूहलं क्षणेन दर्शयति ।"माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका गोधिकागोलिके गृहात्" इति हैमः॥७॥ प्रभातकाले इति ॥ प्रभातकाले दक्षिणस्यां दिशि पल्लया विरुतेन कार्य शुभं स्यात् प्रहरे दिनस्य प्रथमप्रहरे बंधवागमः बंधूनां गोत्रिणामागमनं स्यात् । मध्यदिने मध्याह्ने पल्लया विरुतेन पण्यसमागमः स्यात् । “पणितव्य तु विक्रेयं पण्यं सत्यापन पुनः" इति हैमः ॥ ८ ॥ योषेति ॥ अपरादे तृतीयप्रहरे कापि योष
॥ भाषा॥
सुख होय. भोजनके सयय बोले तो वांछित अन्नको लाभ होय. और रात्रिके दूसरे प्रहरमें वा दूसरे प्रहर ताई बोलै तो अग्निको भय होय. तीसरे प्रहरमें बोले तो धनको लाभ होय ॥ ६ ॥ चतुर्थयाम इति ॥ रात्रिके चौथे प्रहरमें अग्निकोणमें बोले तो कोई निमित्तसूं अपूर्व आश्चर्य दीखै ॥ ७ ॥ प्रभातेति ॥ प्रभातकालमें दक्षिण दिशामें पल्ली बोले तो शुभ कार्य होय. दिनके प्रथम प्रहरमें बोले तो बंधु जननको आगमन होय. दूसरे प्रहरमें बालै तो व्यवहारसूं विक्रयके योग्य वस्तुको समागम होय ॥ ८॥ योषेति ॥ तीसरे प्रहरमें बेलि तो कोई स्त्री आवे. चौथे प्रहरमें दक्षिण दिशामें बोले तो पगई स्त्रीको संग होय. भोजनके समयमें दक्षिणमें बोले तो बहुत दिनके गये बंधुकी कुशल बाता
Aho! Shrutgyanam