________________
पिपीलिकाप्रकरणम्। (४०५) तोयपूर्णकलशोझिझतालयाद्भक्तपूर्णपिठराच निर्गताः ॥ निदिशंति कपिलाः पिपीलिका द्रव्यवृद्धिमचिरेण भूयसीम् ॥१३॥ स्वर्णरत्नधनमध्यतो यदा संभवंति सुकृतप्रचोदिताः।।स्वर्णरत्नधनवृद्धिहेतवस्तद्भवंति कपिलाः पिपीलिकाः॥ १४ ॥
॥ टीका ॥ घृतेटिकाः आरनालघटमूलगाःआरनालघटस्य मूलं गच्छंति ता आरनालघटमलगाःशुभं कुर्वति।तत्र आरनालं कांजिकं धान्यमध्यगाः पुनः अरुणकीटिकाः धान्यस्य वृद्धिं कुर्वति । महानसं पाकस्थानं तत्रोद्गताः निर्गताः पुनः अचिरात्स्वल्पदिनरंव गहदाह सूचयति। पाकस्थानं महानसमिति हैमः॥ १२॥ तायोति ॥ तोयपूर्णैः कलशैः उझिझतो वर्जितो यः आलयो गृहं तस्माद्भक्तपूर्णापिठराच्च भक्तमोदनं तेन पूर्ण यत्पिठरंभाजनविशेषः। 'स्थाल्युखापिठरम्"इति हैमः।कोठीगडु इति
कीटिकाशकुनम् प्रसिद्धं तस्माच्च विनिर्गतानि
|
ईशानकृणि सृताः कपिलाः पिपीलिकाः
पूर्वदिशिप्रहर |
अ० अ० ४२ युद्ध कहइ ८ ४ भय कहह , आग्नभय कहइ अचिरेण स्तोककालेन भूयसी द्रव्यवृद्धि निर्दिशति कथयति॥ ॥१३॥ स्वर्णेति ॥ यदा स्वर्ण- उत्तरदिशि
दक्षिणदिशि रत्नधनमध्यतः सुकृतप्रचोदि. सुख कहइ ७
गृहम् ता: कपिलाः पिपीलिकाःसंभवंति तदा स्वर्णरत्नधनवृद्धिहे. तवस्ता भवंति। कडारःकपिलः पिंगपिशंगौ कपिंगलौ"
वायव्यकृणि
इधन कहइ ६ , श्री कहइ ५ वस्त्रलाभ कहइ ९ इत्यमरः ॥ १४ ॥
| लाभ कहइ ३
पश्चिमदिशि , नैर्ऋत्यकणि
-
॥ भाषा॥ घडाके नीचे होय तो शुभ करें. फिर धान्यमें होय तो धान्यकी वृद्धि करें. जो रसोईमें निकसे तो थोडेसे दिनमें घरमें दाह आंचलगै ॥ १२॥ तोयेति ॥ जलके भरे कलश जहां नहीं होंय वा धरमेंसं वा चावलके भरे पात्रमेंसू निकसी हुई काली कीडी थोडेसे कालमें बहुत सी द्रव्यकी वृद्धि करें ॥ १३ ॥ स्वर्णेति ॥ जो कालीकीडी स्वर्ण रत्न, धन इनके मध्यमेंसं कोई पुण्यके प्रभाव कर निकसैं तो स्वर्णरत्न धन इनकी वृद्धि करें ॥१४॥
Aho ! Shrutgyanam