________________
(४०४) वसंतराजशाकुने-षोडशो वर्गः। यदि प्रविश्याज्यघटे घृतेव्यस्तिष्ठत्यहोरात्रकृताधिवासाः ॥ स्वल्परहोभिः कृतसंधिपातंमुष्णंतिचौरा भवनंतदानीम्॥९॥ बयो गृहस्योपरि निःसरंतिरक्ताःपिंपील्योयदि सर्वमर्थम्।। हरंति चौरामरणं भयं वा तज्जायतेऽवश्यमहोभिरल्पैः ॥१०॥ तुल्या निदाघेन भवंति वर्षा विनिर्गतास्त्वंबुघटस्य मूलात्।। धान्यस्य मध्यात्पुनरुद्तासु धान्यापातोऽरुणकीटिकासु११॥ आरनालघटमूलगाः शुभं धान्यवृद्धिमपि धान्यमध्यगाः॥ सूचयंति च महानसोद्गता गेहदाहमाचराद् घृतोटिकाः॥१२॥
॥ टीका ॥
द्यूतसमादुरोदरपर्षदाः एतेषामितरेतरबंदः । एतदतरेषु एतेषां मध्येषु तथा चत्वरादौ"बहुमार्गी च चत्वरम् इति हैमः।इत्यादौ दृष्टा घृतेट्यः अवश्यं देशस्यभंगंजनयंति । "क्षेत्रे तु वप्रः केदार" इति हैमः॥ ८॥ यदीति ॥ यदि घृतेटयः आज्यघटेघृतकुंभे प्रविश्य अहोरात्रकृताधिवासाःअहोरात्रं यावत्कृतःअधिवासो याभिस्ताः तिष्ठंति तदानीं स्वल्पैरस्तोकैः अहोभिः दिवसः चौराः भवनं गृहं मुष्णंति । कीदृशं कृतसंधिपातं कृतो विहितः शस्त्रादिना संधिपातः खात्रं यस्मिंस्तत्॥९॥वह्वय इति यदि रक्ताःपिपील्यो बढ्यो गृहस्योपरिनिःसरंति बहिः प्रकटी भवंति तदा सर्वमर्थ चौरा हरंतिामरणं तथाभयं वा अर्थाद्हाधिपते अल्पैरहोभिःअवश्यंजायते॥१०॥ तुल्या इति ॥ यदा घृतेट्यः अंबुघटस्य मूलादिनिर्गताः तदा वर्षा निदाधेन ग्रीष्मेण तुल्याः समाना भवंति तु पुनः धान्यस्य मध्यादुद्गतासु निःमृतासु अरुणकीटिकास धान्यार्षपातः स्यान्मूल्यहानिः स्यादित्यर्थः ॥ ११॥ आरनालेति ॥
॥ भाषा ॥ नमें घृतेटिका दीखे तो अवश्य देशको भंग करें ॥ ८ ॥ यदीति ॥ जो लाल कीडी घीके कुंभमें प्रवेशकरके एक दिन रात्रि वामें स्थित रहें तो थोडेसे दिवसमें चौर घरमें शस्त्रसं खोद संधिकर द्रव्य चुराय ले जाय ॥ ९॥ बढ्य इति ॥ जो लालकीडी बहुत सी घरके ऊपर निकलें तो सब धन चौर ले जांय अथवा घरके स्वामीकू थोडेसे दिनमें भय वा मृत्यु अवश्य होय ॥ १० ॥ तुल्या इति ॥ जो लालकीडी जलके घडाके नीचेसू निकसै तो वर्षा प्रीष्म ऋतुके समान होय फिर धान्यके मध्यमेंसू निकसैं तो धान्यको अर्धपात होय. अर्थात् मोलकी हानि होय ॥ ११ ॥ आरनालेति ॥ जो लालकीडी कांजीके
Aho! Shrutgyanam