________________
पिपीलिकाप्रकरणम् ।
( ४०३ )
कुवति ताः संपदमुत्तरस्यां देशस्य भंगं ककुभीशवत्याम् ॥ ब्रह्मप्रदेश दिनसप्तकेन लाभं पृथिव्या उत योगसिद्धिम् ॥ ॥ ६ ॥ तल्पाश्रयास्तल्पवतो घृतेढ्या मृत्युं रुजं वा जनयंति दीर्घम् || उत्पत्तयेऽनर्थपरंपरायाः स्युर्देहलीदेशविलोक्यमानाः ॥ ७॥ केदाररथ्यानृपदेवगेहचैत्यद्रुमद्यूतसभांतरेषु ॥ दृष्टा घृट्यः खलु चत्वरादौ देशस्यं भंगं जनयंत्यवश्यम् ॥ ८ ॥
॥ टीका ॥
नगताभिः पयोधरा मेघो वर्षति । पश्चिमायां दिशि विनिर्गताभिः याषिद्धनाप्तिः योषिच्च धनं च तयोः आप्तिः प्राप्तिः भवति । मारुतस्य वायोदिशि विनिर्गताभिः घृतेटीभिः गृहिणी गेहं विहाय त्यक्त्वा प्रयाति ॥ ५ ॥ कुर्वे - तीति ॥ ताः घृतेट्यः उत्तरस्यां विनिर्गताः संपदः कुवैति । ईशवत्यां ककुभि ऐशान्यां दिशि निःसृताः देशस्य भंगं कुर्वेति ब्रह्मप्रदेशे ऊर्द्धप्रदेशे मस्तके इति यावत् । तासां विनिर्गमने दिनसप्तकेन पृथिव्याः लाभं कथयति । उत अथ वा योगस्य सिद्धि कथयतीत्यर्थः ॥ ६ ॥ तल्पाश्रया इति ॥ तल्पाश्रयाः शय्याश्रया विनिर्गता घृतेट्यः तल्पवतः तल्पस्वामिनः मृत्युं दीर्घा रुजं वा जनयति । तथा देहलदेशे विलोक्यमानाः देहल्या उंबुरस्य प्रदेशे दृश्यमानाः अनर्थपरंपरायाः उत्पातश्रेण्याः उत्पत्तये स्युः । “गृहावग्रहणीदेहल्यंबरोदुंबरोंबुराः । इति हैमः॥७॥ केदारेति ॥ केदारःवप्रःरथ्या मार्गः नृपगृहं राज्ञो गृहं देवगृहं प्रासादः चैत्यद्रुमबद्धपीठो वृक्षः
॥ भाषा ॥
'घरके नैर्ऋत्य कोण में निकसें तो मेघवर्षा करें. पश्चिमदिशा में निकसैं तो स्त्री और धन इनकी प्राप्ति करें, और वायव्यकोणमें निकसें घृतेटिका तो घरकी मालकनी घरकूं छोडकर के चली जाय ॥ ५ ॥ कुर्वतीति ॥ जो वृतेटिका चेटी उत्तर दिशामें निकसैं तो संपदा करें. और ईशान्य दिशा में निकसैं तो देशको भंग करें. ऊर्द्ध प्रदेशमें मस्तक के ऊपर निकसैं तो सात दिनमें पृथ्वीको लाभ अथवा योगकी सिद्धि करें || ६ || तल्पाश्रया इति ॥ जो घृतेटी शय्यामेंसूं निकस तो शय्या के स्वामीकूं मृत्यु वा दीर्घरोग करें. देहलीमें निकसी हुई दीखें तो अनेक उत्पातनकूं प्रगट करें ॥ ७ ॥ केदारेति ॥ खेत मार्ग, राजघर, देवमंदिर, यज्ञमें बद्ध पीठ, वृक्ष, जुवा खेलब्रेकी सभा इनके मध्य में और चौरायेकूं आदिले मार्ग
Aho! Shrutgyanam