________________
( ३४६) वसंतराजशाकुने त्रयोदशो वर्गः। व्योमवातवसुधाभिधारवैर्दीर्घदुःखधनहानिदायिनी ॥ पूर्वमेव तदनंतरं पुनः पिंगला भवति तुच्छलाभदा ॥ ८॥ इति पिंगलारुते त्रिसंयोगस्वरफलप्रकरणं सप्तमम् ॥७॥ इति त्रिसंयोगवतां स्वराणां फलानि सम्यक्परिकीर्तितानि॥ चतुःसमायोगवतामिदानीमुदाहरामः कियतामपीह ॥ ८१॥ भूमिजलानलमारुतनादान्यो वदितुं चतुरश्चतुरोऽसौ ॥ पिंगखगः सकलाभिमतेषु श्रीजयकीर्तिसुखानि ददाति ॥ ॥ ८२॥ पार्थिववारुणवाय्वनलोत्थान्वक्ति रवान्यदि पिंग लपक्षी ॥ यच्छति तद्विजयं युधि यात्रासिद्धिमपेक्षितलाभसमृद्धिम् ॥ ८३॥
॥टीका॥
प्सिते सति अतिशयन भयं दर्शयति ॥ ७९ ॥ व्योमेति ।। व्योमवातवसुधाभिधा रवैः पिंगला पूर्वमेव दीर्घदःखधनहानिदायिनी स्यात् तदनंतरं तुच्छलाभदा अल्प लाभदा भवति ॥ ८ ॥
. इति पिंगलारुतं त्रिसंयोगस्वरप्रकरणं सप्तमम् ॥ ७ ॥ इतीति ॥ इति समाप्तौ त्रिसंयोगवतां स्वराणां फलानि सम्यकपरिकीर्तितानि इदानी चतुःसंयोगवतां कियतां फलानि इहोदाहरामः॥८॥भूमीति ।। भूमिजलान लमारुतनादान्यो वदितुं गदितुं चतुरः असौ पिंगखगः सकलाभिमतेषु श्रीजयकीतिसुखानि ददाति ॥ ८२ ॥ पार्थिवेति ॥ यदि पिंगलपक्षी पार्थिववारुणवाय्व नलोत्थारवान्वक्ति तदा युधि तद्विजयं यच्छति तथा यात्रासिदि अपेक्षितलामस
॥ भाषा ॥ ककरके भय दिखावे ।। ७९ ॥ व्योमेति ॥ आकाश, वात.पृथ्वी इन शब्दन करके दीर्घदुःख, और उनकी हानि देवे. पहले और पछि पिंगला तुच्छलाभकी देवेवारी हाय ॥ ८ ॥
इति पिंगलारुते त्रिसंयोगस्वरफलप्रकरणं सप्तमम् ॥ ७॥ इतीति ॥ तीन संयोग जिनके ऐसे स्वरनके फल कहे, अब या प्रकारमें चार संयोगवान् स्वरनके फल कहैहैं ।। ८१ ॥ भूमीति ॥ भूमि, जल, अग्नि, पचन इनके नादनक कहनकू जो चतुर होय वोही चतुर जाननो. ये पिंगलपक्षी संपूर्णवांछितफलनमें श्री, जय, कीर्ति, सुख इने देवेहै ।। ८२ ॥ पार्थिवति ॥ जो पिंगल पक्षी पार्थिव, वारुण, वायु, अनल
Aho! Shrutgyanam