________________
पिंगलारुते चतुःसंयोगफलप्रकरणम् । (३४७ ) भूमिहताशपयोगगनानां पिंगखगेन कृतेषु रुतेषु ॥ स्यात्परदेशसमुच्चलितानां वांछितसिद्धिरथागमनं च ॥८॥ भूपवनांबुहुताशनशब्दाः स्युः क्रमशो यदि पिंगलिकायाः॥ तनियमेन जयो युधि राज्ञां सिध्यति चान्यदभीष्टमकस्मात ॥ ८५ ॥ भूम्यनिलानलनीरनिनादान्पिंगखगो यदि मुञ्चति तेन ॥ मोचयते दृढबंधनबद्धं यच्छति चास्य वसूनि बहुनि ॥८६॥वारिभूमिदहनश्वसनानां निःस्वनान्विदधती परिपाट्या ॥ कन्यकांबरधनप्रभुलाभं पिंगला प्रकुरुते पुरुषाणाम् ॥८७॥अंबुभमिवियदग्निनिनादान्पिगलोचरति चेत्क्रमगत्या ॥ तत्प्रसीदति नृपः खलु यात्रा सिद्धिमेति पुनरागमनं च ॥८८॥
॥ टीका ॥ मृद्धि च ददाति ।। ८३ ॥ भूमीति ।। पिंगखगेन भूमिहुताशपयोगगनानां रुतेषु कृतेषु परदेशसमुञ्चलितानां वांछितसिद्धिरथागमनं च स्यात् ॥८४॥ भूपवनेति।। यदि पिंगलिकायाः भूपवनांबुहुताशनशब्दाः क्रमतः स्युः तनियमेन युधि राज्ञां जयो भवति अन्यदपीष्टं अकस्मासिध्यति ॥ ८५ ॥ भूमीति ॥ यदि पिंगखगः भम्यनिलानलनीरनिनादान्मुंचति तेन तं दृढबन्धबद्धं मुंचतिच पुनः अस्य बहूनि व. सूनि यच्छति ॥ ८६ ॥ वारीति ॥ वारिभूमिदहनश्वसनानां निःस्वनान्परिपाट्या क्रमेण विदधती पिंगला कन्यकांबरधनप्रभुलाभं पुरुषाणां प्रकुरुते॥८॥अंब्बिति॥ पिंगलोंऽभूमिवियदग्निनिनादान् क्रमगत्या उच्चरति चेत्तदा नृपः प्रसीदति खलु ।
. ॥ भाषा॥ इतने हुये शब्द्धनकू कहै तो संग्राममें विजय करें और यात्रामें सिद्धि और वांछितलाभकी समृद्धि देवै ॥ ८३ ॥ भूभीति ॥ पिंगलपक्षीने भूमि, अग्नि, जल, आकाश इनको शब्द कियो होय तो परदेशगये मनुष्या बांलासिद्धि और आगमन होय ॥ ८४ ॥ भूपवनेति।। जो पिंगलपक्षीक भूमि, पवन, जल, अग्नि इनके शब्द जमकरके होय तो नियमकरके संग्राममें राजानको जय होय. औरभी वांछित अकस्मात् सिद्ध होय ॥ ८५ ॥ भमीति ॥ जो पिंगलपक्षी भूमि, पवन, अग्नि, जल इनके नाद उच्चारण करें तो दृढबंधन करके बंधरह्यो,. ताय छुडायदे. और वाकू बहुतसो धनदेवे ॥ ८६ ॥ वारीति ॥ जो पिंगला जल, भूमि, अग्नि, पवन इनके शब्दनकू क्रमकरके करें तो पुरुषनकू कन्या वस्त्र धन बहुतसो लाभ करै ।। ८७ ॥ अंब्विति ॥ जो पिंगलपक्षी जल, भूमि, आकाश, अग्नि इनके निनाद क्रमकरों
Aho.! Shrutgyanam