________________
पिंगलारुते केवलस्वरप्रकरणम्। (३३९) सद्यः फलंधेन्वभिधे स्वरे स्याचिरात्फलं यच्छति गर्भसंज्ञः।। वंध्यस्तु वंध्याकथितः फलेन स नोपयुक्तःक्वचिदेव कार्ये९५ इति पिंगलारुते धेन्वादिफलप्रकरणम् चतुर्थम् ॥ ४ ॥ धेन्वादिसंज्ञाफलमुक्तमेवं पिंगोदितानां सकलस्वराणाम् ॥ भूतोयतेजःपवनथुजानां ब्रूमः फलं संप्रति केवलानाम् ॥ ॥५६॥ असंयुतोऽन्येन रवः पृथिव्याः स्यात्पंचमात्रोऽपि फलेन हीनः ॥ तथाविधोऽसौ यदि चैकमात्रस्तदीशतुल्यो भयदः सदैव ॥५७ ॥
॥ टीका ॥ द्वितीये यामे धेनुसंज्ञः स्यात् । तृतीये यामे गर्भसंज्ञः स्यात् ॥ चतुर्थप्रहरे वंध्यसंज्ञः स्यात् ॥ ५४ ॥ सद्य इति ॥ धेन्वभिधे स्वरे सद्यः फलं स्यात् । गर्भसंज्ञःचिरात्फलं यच्छति । वंध्यस्तु फलेन बंध्यः कथितः । कचिदेव कार्य स नोपयुक्तः न उपयोगं यातीत्यर्थः ॥ ५५ ॥
इति वसंतरानटीकायां पिंगलारुते धेन्वादिप्रकरणम् ॥ ४॥ यवादीति ॥ पिंगोदितानां सकलस्वराणां एवं पूर्वोक्तप्रकारेण संज्ञाफलमुक्तं संप्रति भूतोयतेजःपवनाजानां तत्र भूः पृथ्वी तोयमुदकं तेजः प्रसिद्ध पवनो वायुः द्यौः आकाशः तेभ्यो जातानां स्वराणां केवलानां फलं ब्रमः ॥ ५६ ।। असंयुतइति । अन्येन पृथिव्या असंयुतो रवः पंचमात्रोऽपि फलेन हीनः स्यात् । यदि
॥ भाषा॥
शब्द ताकी पश्चिदिशामें प्रथमद्वितीय प्रहरमें धेनुसंज्ञा है. और तृतीय प्रहरमें गर्भसंज्ञा है. और चौथे प्रहरमें वंध्य संज्ञा है ।। ५४ ॥ सद्य इति ।। धेनुनाम स्वरमें तो तत्काल फल होय है. और गर्भसंज्ञक स्वर में बहुत दिनमें कलकार्थ होयहै. और वंध्यतो बंधाही या करक होय कोई कार्यमें ये उपयोग नहींहै ।॥ २५ ॥ इति वसंतराजभाषाटीकायां पिंगलालले धेन्वादिफलपकरणं चतुर्थम् ॥ ४॥
॥धेन्वादीति | पिंगलके कहे हुये संपूर्ण स्वर तिनकी धेनुकू आदि लेकर संज्ञा और फल या प्रकार कहे. अब पृथ्वी, जल, तेज, पवन, आकाश इनस्वरनके केवल फल कहेहैं ।। ५६ ॥ असंयुत इति ॥ और शाद करो संयुक्त न होय पिंगल को कह्यो पृथ्वीको शब्द होय. और पंचमात्रामी होय तोडू फलकरके हीन जाननो जो पूर्वोक्ति
Aho ! Shrutgyanam