________________
( ३३८) . वसंतराजशाकुने त्रयोदशो वर्गः।
प्राच्यां च धेनुर्दिवसायामात्स्यायाममात्रं दहनस्य शब्दः निशाद्ययामद्वितये स गर्भो वंध्यो निशादिप्रहरद्वये तु॥ ॥ ५१॥ अर्धाधिकायामयुगादिनांतं यावद्भवत्यंबुरवोत्र गर्भः ॥ दिनस्य मध्येऽस्तमये च धेनुः प्राच्यां तथारव्युदये प्रतीच्याम् ॥५२॥ महानिशायां जलजश्च वंध्यो गर्भो न भोजो दिनतुर्ययामे ॥ वंध्यो दिनादौ रजनीतृतीये यामे दिने शास्तमये च धेनुः ॥५३॥ धेनुर्निशायाः प्रथमे द्वितीये यामे तृतीये त्वथ गर्भसंज्ञः ॥ वंध्यश्चतुर्थे प्रहरे प्रतीच्यां पिंगध्वनिर्मारुतनामधेयः॥ ५४॥
॥टीका ॥ वैध्यसंज्ञः स्यात् ॥ ५० ॥प्राच्यामिति ॥ दिवसाधयामाद्याममात्रं यावदहनस्य शब्दो धेनुसंज्ञः स्यात् निशाद्ययामाद्वितये रात्री प्रथमप्रहरद्वये यः दहनशब्दः सः गर्भसंज्ञः स्यात् तथा निशात्यमहरदये तु स वंध्यसंज्ञः स्यात् ।। ५१ ॥ अर्धाधिकादिति ॥ अर्धाधिकाधामयुगादारभ्य निशांतं सार्धप्रहरं यावदंदुरवः अत्र गर्भसंज्ञः स्यादिनस्य मध्ये तथाऽस्तमये च प्राच्यधेिनुसंज्ञःस्यात् तथारब्युदये प्रतीच्या पश्चिमायां धेनुसंज्ञः स्यात् ॥ ५२ ॥ महानिशायामिति ॥ महानिशायां निशीथे जलजश्च वंध्यः स्यात् तथा नभोजः नभसो जातः नभोजः दिनतुर्य यामे गर्भसंज्ञः स्यात् । तथा रजनीतृतीययामे दिनेशास्तमये सूर्यास्तमये च धेनुभवति ॥५३॥ धेनुरिति ॥ मारुतनामधेयः पिंगध्वनिः प्रतीच्या निशायां प्रथमे
॥भाषा ॥ ॥ प्राच्यामिति ॥ दिवसके अर्धयामते याममात्रत कदहनको शब्द धेनुसंज्ञकहै . और रात्रिके प्रथमयाममें और द्वितीययाममें दहनशब्दकी गर्भसंज्ञा है. और रात्रिके जातक दोय प्रहर तिनमें दहनशब्दकी वंध्यसंज्ञा है ॥ ५१ ॥ अर्धाधिकादिति ॥ दिवसके अर्थको यानयुग जो मध्याह्न तासूं ले जब ताई दिनको अंतहोय तब ताई अंबशब्दकी . गर्भसंज्ञाहै. और दिनके मध्यमें और सायंकालमें पूर्वदिशामें जल शब्दकी धेनुसंज्ञा है. और सूर्य उदयो] पश्चिमदिशामें जलशब्दकी धेनुसंज्ञाहै ॥ ५२ ॥ महानिशाया मिति ॥ अर्धरात्रिमें जलशब्दको बंच्य संज्ञाहै. और दिनके चौथे प्रहरमें आकाश शब्दकी गर्भसंज्ञाहै. और दिनकी आदिमें आकाशकी वंध्य संज्ञाहै. और रात्रिके तीसरेप्रहरमें और सूर्यके अस्तसमयमें आकाश शब्दको घेनुसंशा है । ५२ ॥ वेनरिति । पिंगलको मारुत नाम
Aho! Shrutgyanam