________________
काकरुते पिंडाष्टकप्रकरणम् । (३१५) विधाय पूजां कुलदेवतानांमध्ये ततोऽष्टास्वपि दिक्षु देयम् ॥ भक्तेन सर्पिर्दधिमिश्रितेन पिंडाष्टकं प्राग्दिगनुक्रमेण॥१७४॥ पक्षीन्द्रवह्नयन्तकराक्षसेन्द्रान्विष्णुं विरिचिं धनदं महेशम् ॥ पूर्वादिकाष्ठाक्रमयोजितेषु न्यसेत्क्रमादष्टमापण्डकेषु ॥१७॥ नमोयुतैः सप्रणवैश्च सर्वास्ततोऽर्चयेत्तानिजनाममंत्रैः ॥ अ
Cसनालेपनपुष्पधूपनैवेद्यदीपाक्षतदक्षिणाभिः ॥१७६॥ 'अभ्यर्चितेभ्यो विधिनोदितेन पिंडाष्टकं तत्तदनु द्विजेभ्यः॥ मंत्रेण संमंत्र्य निवेदनीयं कार्य विचिंत्यापसरेत्तु किंचित् ॥ ॥१७७॥ मंत्रः ॥ ॐ नमः खगपतये गरुडाय स्वाहा ॥ द्रोणाष्टकममुं पिंडं गृहाण त्वमशंकितः ॥ यथादृष्टं निमित्तं च कथयाय स्फुटं मम ॥ १७८॥
॥ टीका॥ विधायेति ॥ कुलदेवतानां पूजां विधाय ततो मध्येऽष्टसु दिक्षु सर्पिर्दधिमिश्रितेन भक्तेन प्राग्दिगनुक्रमेण पिंडाष्टकं देयम् ॥ १७४ ॥ पक्षीति ॥ पूर्वादिकाष्ठाक्रमयो जितेषु अष्टसु पिंडेषु पक्षीदवह्नयन्तकराक्षसेंद्रान् विष्णुं विरिंचिंधनदं महेशं क्रमात न्यसेत् ॥ १७५ ॥ नम इति ॥ ततो निजनाममंत्रैर्नमायुतैः सप्रणवैः तान्सर्वानर्चयेत् काभिः अर्घासनालेपनपुष्पधूपनैवेद्यदीपाक्षतदक्षिणाभिः व्याख्या पूर्ववत् १७६ ॥ अभ्यर्चितेभ्य इति ॥ तत्पिडाष्टकं विधिनादितेनाभ्यर्चितेभ्यो द्विजेभ्यः अनु पश्चात् मंत्रेण संमंत्र्य कार्य विचिंत्य निवेदनीयं ततः किंचिदपसरेत्॥१७७॥मंत्रः॥ ॐ नमः खगपतये गरुडाय स्वाहा ॥ द्रोणेति ॥ त्वम् अशंकितः द्रोणाष्टकममुं
॥ भाषा॥ ॥ विधायति ॥ फिर प्रथम कुलदेवतानको पूजनकरके ता मंडलके मध्यमें आठों दिशानमें घी दही भात इनकरके पूर्वादशाकू आदिले क्रमकरके पिंडाष्टक देवै ॥ १७४ ॥ पक्षी. न्द्रेति ॥ पूर्वकू आदिले आठो दिशानमें युक्त किये जे आठ पिंड तिनमें क्रमसूं पक्षींद्र, वह्नि,. अन्तक, राक्षसेंद्र, विष्णु, विरिंचि, धनद, महेश इन आठ देवतानकू स्थापन करै ॥ १७५ ॥
॥ नम इति ॥ आदिमें प्रणव अन्तमें नमः बीचमें नाम ॐ गरुडाय नमः या रीतसुं . मन्त्रनकरके संपूर्ण देवतानको अर्ध्य, आसन, चन्दन, पुष्प, धूप, दीप, नैवेद्य, अक्षत,
दक्षिणा इन करके पूजन करै ॥ १७६ ॥ अभ्यर्चितेभ्य इति ॥ पक्षीनकू पूजन करतापीछे मंत्रसूं पिंडाष्टककू आभिमंत्रण करके अपनो कार्य विचार करवो. पिंडाष्टक पक्षीनके अर्थ निवेदन करके कळूक पेंड पीछे हट अवै ॥ १७७ ॥ ॐ नमः खगपतये गरुडाय
Aho! Shrutgyanam