________________
( ३१४ )
वसंतराजशाकुने - द्वादशी वर्गः ।
इति वसंतराजशाकुने पिंडत्रयप्रकरणम् ॥ ८ ॥ महर्षयो वायसशाकुनस्य वदंति सारादतिसारभूतम् ॥ पिंडाष्टकं यत्तदशेषमेतदारव्यायते कार्यविनिश्चयार्थम् ॥ १७१ ॥ शुभे काकाधिवास्य सायं पिंडाष्टकं भोक्तुमथ प्रभाते ॥ तत्कालयोग्यानि समस्त वस्तून्यादाय यायाद्वहिरप्रमत्तः ॥ ॥ १७२ ॥ एकांतदेशे तरुपार्श्वभूमौ मृगोमयाभ्यामुपले पितायाम् ॥ सत्पंचगव्येन समुक्षितायां रम्योपहारैरुपशोभितायाम् ॥ १७३ ॥
॥ टीका ॥
इति वसंतराजटीकायां काकरुते पिंडप्रकरणमष्टमम् ॥ ८ ॥
महर्षय इति ॥ महर्षयो मुनयो वायसशाकुनस्य सारादतिसारभूतं पिंडाष्टकं य द्वंदति तदशेषं कात्स्म्र्त्स्न्येन कार्यविनिश्चयार्थमाख्यायते ॥ १७१ ॥ शुभेहीति ॥ शुभे अन्हि पिंडाष्टकं भोक्तुं सायं काकानधिवास्य अथ प्रभाते तत्कालयोग्यानि समस्तानि वस्तून्यादायाप्रमत्तः बहिर्यायात् ॥ १७२ ॥ एकांत इति ॥ एकांतदेशे तरुपार्श्वभूमौ मृगोमयाभ्यामुपलेोपितायामिति मृत् मृत्तिका गोमयं छगणं ताभ्या सुपलेपितायां लिप्तायामित्यर्थः सत्पंचगव्येन समुक्षितायामिति सत् शोभनं यत् पंचग व्यं पंचामृतं तेन समुक्षिता दत्तच्छटा तस्यां रम्योपहारैरुपशोभितायामिति रम्या ये उपहारा बलयस्तैरुपशोभितायां तत्र गत्वा इति शेषः पूरणीयः ॥ १७३ ॥ इति वसंतराजभाषाटीकायां काकरुते पिंडप्रकरणं अष्टमम् ॥ ८ ॥
॥ भाषा ॥
॥ महर्षय इति ॥ महर्षि जन काकके शकुनकूं सारते भी अतिसारभूत श्रेष्ठ कहे हैं कार्य के निश्चय के अर्थ जो ये पिंडाष्टक कह्यो सो अब समस्त विधिपूर्वक वर्णन करे हैं ॥ १७१ ॥ शुभेति ॥ शुभदिन होय तादिन सायंकालकूं पिंडाष्टक भोजनकरवेकूं काकनकूं पूजन निमंत्रण कर आवे फिर दूसरे दिन प्रभातसमय में सबपूजनसाहित्य लेकरके सावधान होय बाहर वनमें जाय ॥ १७२ ॥ एकांत इति ॥ एकांतदेशमें वृक्षके पास पृथ्वीको गोबर मृत्ति -
कासुं लेपकर सुंदर पंचामृत के छींटा देकर फिर
पूजनकी सामग्री सब घर देवै ॥ १७३ ॥
Aho! Shrutgyanam