________________
( ३००) वसंतराजशाकुने-द्वादशो वर्गः।
इष्टार्थदोऽश्वादिषु वाहनेषु छत्रादिसंस्थस्तदवाप्तिकारी । वध्वागमंजल्पति तोरणादौ हृद्यार्थदो हृद्यतरुस्थितश्च॥१२५॥ वायसः कुलुकुलुध्वनियंदा व्याहरेद्भवनसम्मुखस्तदा ॥ अभ्युपैति पथिकस्तदा ध्वनि सर्वकार्यसुखदं वदंत्यमुम् ॥ ॥ १२६ ॥ इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकनिका वदंति ॥ यद्वायसो मैथुनसंनिविष्टो दृश्येत यदा धवल: कदाचित् ॥ १२७ ॥ उद्वेगविद्वेषभयप्रवासबन्धुक्षयन्याधिधनापहाराः॥ बुद्धिप्रणाशाः कुलतापवादा नृणां भवंत्यद्भुतदर्शनेन॥ १२८॥
॥ टीका ॥ भीष्टफलदः स्यात् मन्त्रादिसिद्ध्यै वणिजादिलाभे विवाहादिविधौ चासौ काकः शस्तः॥१२४॥इष्टार्थद इति ॥ अश्वादिकवाहनेषु स्थितः सनिष्टार्थदः तथा छत्रादिसंस्थस्तदवाप्तिहेतुर्भवति तोरणादौ वध्वागमं जल्पति हृद्यतरुस्थितः प्रियकारकः यः तरुः तस्मिंश्च हृद्यार्थदः॥ १२५ ॥ वायस इति ॥ यदा भवनसम्मुखं वायसः कुलुकुलध्वनि व्याहरेत्तदा पथिकोऽभ्युपैति अमु ध्वनि सर्वकार्यमुखदं वदंति ॥ ॥ १२६ ॥ इदमिति ॥ इहास्मिँल्लोके उत्पातद्वयं उत्पातद्वयं महाभयं शाकुनिका वदंति यत् वायसो मैथुनसंनिविष्टो दृश्येत यदा कदाचिद्धवलो दृश्येत तदित्यर्थः॥ १२७ ॥ उद्धेगेति ॥ अद्भतदर्शनेन उद्वेगविद्वेषभयप्रवासबन्धुक्षयव्याधि
॥भाषा ॥ और मंत्रादिक सिद्धिनमें वणिजादिकनके लाभमें विवाहादिकविधिमें काक शस्त नाम शुभ है ॥१२४ ॥ इष्टार्थ इति ॥ अश्वादिक वाहनपै स्थितकाक इष्ट अर्थको देबेवारो और छत्रादिकनमें स्थित होय तो छत्रादिकनकी प्राप्ति करै. और तोरणादिकनपै बेठे तो स्त्रीको आगम कहै. बहुत सुन्दर वृक्षपै बैठो होय तो मनोरथकू देवे ॥ १२५ ।। वायस इति ॥ जो घरके सम्मुख काक कुलुकुल धनि करै तो कोई मार्गको चल्यो आवे. और ये ध्वनि सर्व कार्य और सुखकू देवे ॥ १२६ ॥ इदमिति ॥ या लोकमें दोय उत्पात हैं सो शकुनी प्र. थ्वीमें याकू महाभयवान् कहै हैं. कोनसे उत्पात; जो काक मैथुनकरतो दीखै वा श्वेत काक दखे तो ॥ १२७ ॥ उद्वेगेति ॥ उद्वेग, विद्वेष, भय, प्रवास नाम परदेश, बन्धुक्षय, व्याधि, और धनको चौर करके हरण, और बुद्धिको नाश, कुलकी ताप और विवाद ये सब
Aho! Shrutgyanam