________________
काकरुते स्थानस्थितप्रकरणम् ।
(३०१
शमाय तत्सूचितदुःखराशेः स्नानं बहिस्तत्क्षणमेव कुर्यात् ॥ आत्मीयशक्त्या च सदक्षिणानि द्विजाय दद्याद्वसनानि तानि ॥ १२९ ॥ नयेदहःशेषमपुण्यहान्या शयीत भूमावकृतानभक्ष्यः ॥ स्नात्वा प्रभाते विदधीत शांतिं दद्यात्स्वशक्त्या द्रविणं गुरुभ्यः ॥ १३० ॥ हविष्यभोजी नः भजेच्च नारी दिनानि सप्त त्रिगुणानि यावत् || आकाकपातत्रतमादधीत बलिं च दद्याइलिभोजनेभ्यः ॥ १३१ ॥ देशे तु यत्राद्भुततमालोक्यते तत्र समापतंति || अवृष्टिदुर्भिक्षभयोपसर्गचौराग्निशत्रूद्भवधर्मनाशाः ॥ १३२ ॥
॥ टीका ॥
धनापहारा: बुद्धिप्रणाशा: कुलतापवादाश्च नृणां भवंति ॥ १२८ ॥ शमायेति ॥ सूचितदुःखराशेः शमाय तत्क्षणमेव बहिः स्नानं कुर्यात् तथा आत्मीयशक्त्या सदक्षिणानि तानि वसनानि द्विजाय दद्यात् ॥ १२९ ॥ नयेदिति ॥ अहःशेषं नयेत् कया अपुण्यहान्या पुण्यहानिर्यथा न भवति तथेत्यर्थः । तथाऽकृतान्नभक्ष्यः भूमौ शयीत पुनः प्रभाते स्रात्वा शांतिं विदधीत गुरुभ्यः स्वशक्त्या द्रविणं दद्याच्च ॥ ॥ २३० ॥ हविष्येति ॥ सप्त त्रिगुणानि एकविंशतिदिनानि यावत् हविष्यभोजी भवेत् नारीं न भजेत् आकाकपातं व्रतं आदधीत बलिभोजनेभ्यो बलिं दद्यात् ॥ ॥ १३१ ॥ देशे त्विति ॥ यत्र देशे एतदुग्रमद्भुतमालोक्यते अवृष्टिदुर्भिक्षभयोपस
॥ भाषा ॥
पहिले उत्पात देखबेवारे मनुष्यनकूं होयँ ॥ १२८ ॥ शमायेति ॥ इतने दुःखनकी शांति के लिये पूर्व कहे जे दोनों उत्पात तिनकूं देखतेही तत्क्षण बहिःस्नान करे. ता पीछे अपनी शक्तिपूर्वक दक्षिणासहित वस्त्र ब्राह्मणके अर्थ दान करे ॥ १२९ ॥ नयेदिति ॥ दिन शेष रहे ताय पुण्यादिक करके व्यतीत करे, और अन्नादिक भोजन न करे. फिर रात्रिकू पृथ्वीमें शयन करे. फिर प्रातःकाल होय जब स्नान करके शांति करे. अपनी शक्तिलायक गुरुनके अर्थ धन देवे ॥ १३० ॥ हविष्येति ॥ इक्कीस दिनतांई हविष्यभोजन करे. और स्त्रीसेवन न करे आकाकपात व्रत करे. और काकनकूं बलिदान देवे ॥ १३१ ॥ ॥ देशेत्विति ॥ जा देशमें ये अद्भुत देखे ता देशमें वर्षा न होय और दुर्भिक्ष, भय
Aho! Shrutgyanam