________________
काकरुते स्थानस्थितप्रकरणम् ।
( २९९ )
प्रश्ने कृते रोगविनाशबुद्धया हंत्याशु रोगं सुरवः प्रदीप्ते ॥ शांतप्रदेशे करटश्विरेण रम्यारो रोगमपाकरोति ॥१२१॥ प्रश्ने शुभे शांतदिगाश्रयस्थः शांतस्वरो वस्तु शुभं दधानः ॥ यो वासस्तं शुभदं वदति तद्व्यत्यये व्यत्ययहेतुरुक्तः ॥ ॥ १२२ ॥ विरौति कुम्भे मणिकेऽथ वायसः स गर्भवत्याः सुतजन्महेतुः ॥ उड्डीयते कंटकिनीं च शाखामादाय राजागमनाय काकः ॥ १२३ ॥ अन्नाज्यविष्ठापिशितादिभिर्यः पूर्णाननोऽभीष्टफलप्रदोऽसौ || मन्त्रादिसिद्धयै वणिजादिलाभे शस्तो विवाहादिविधौ च काकः || १२४ ॥
॥ टीका ॥
पीते वस्तुनि रुक्मस्य शुक्ल रजतस्य कार्पासमये चैलस्य विनाशलाभौ स्याताम् ॥ ॥ १२० ॥ प्रश्ने इति ॥ रोगविनाशबुद्ध्या प्रश्ने कृते प्रदीप्ते सुरवः आशु रोगं हंति शांतप्रदेशे रम्यारवः रम्यंश्चासौ आरवश्च स्थिरेण रोगमपाकरोति ॥ १२१ ॥ प्रश्ने इति ॥ शुभे प्रश्ने शांतदिगाश्रयस्थः शांतस्वरः शुभं वस्तु दधानः यो वायसः तं शुभदं वदंति तव्यत्ययो व्यत्ययहेतुरुक्तः अशुभं ददातीत्यर्थः ॥ १२२ ॥ विरौतीति ॥ कुंभ मणिके बृहत्प्रमाणे जलभाजनविशेषे यदा काकः विरौति तदा गर्भवत्याः सु-तजन्महेतुर्भवति कंटकिनीं च शाखामादाय उड्डीयते काकः तदा राजागमनाय स्यात् ॥ १२३ ॥ अन्न इति ॥ अन्नाज्यविष्ठापिशितादिभिर्यः पूर्णाननः असौ अ
॥ भाषा ॥
लाभ होय. और कार्पासमय वस्तु होय तो वस्त्रको लाभ होय ॥ १२० ॥ प्रश्ने इति ॥ रोगविनाश होयबेकी बुद्धिकरके प्रश्न कियो होय और जो काक प्रदीप्त दिशामें सुन्दरशब्द करतो होय तो शीघ्र रोगकूँ दूरकरे जो शांतदेशमें शुभ बोलतो होय तो देरमें रोगकूं दूर करे है ॥ १२१ ॥ प्रश्ने इति ॥ शुभप्रश्न कियो होय जो काक शांतदिशा में बैठो होय और शांतस्वर करतो होय और शुभवस्तु धारण करे होय तो शुभको देब्रेवारो जाननो ॥ ॥ १२२ ॥ विरौतीति ॥ कुंभ और बहुत प्रमाणको जलपात्र कोठी हंडाबडे इन बैठकर बोले तो गर्भवती सुत जन्मको देब्रेवारो जाननो और जो कांटेकी शाखाकूं लेकरके उडजाय तो राजाके आगमनके अर्थ जाननो ॥ १२३ ॥ अन्न इति ॥ अन्न, घृत, विष्टा, मांस इत्यादिकनकरके जो भरो हुयो मुख होय तो ये अभीष्ट वांछितफल देवे.
Aho! Shrutgyanam