SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ (२९०) वसंतराजशाकुने-द्वादशो वर्गः। सद्यो ज्वरं सौरभपृष्ठसंस्थो मृतांगसंस्थो मरणं करोति ॥ कार्यक्षति रिक्तघटाश्मसंस्थः काकः कलिं काष्ठमधिष्ठित श्व ॥८८॥ यो दक्षिणं कूजति दक्षिणेन प्रयाति यश्चा• भिमुखोऽभ्युपैति ॥ प्रयाति पृष्ठे प्रतिलोमगत्या कृतारवः पातयते स रक्तम् ॥ ८९ ॥ वामो खो दक्षिणतस्ततः स्यादनर्थहेतुर्बलिभोजनस्य ॥ वामप्रदेशे प्रतिलोमयानं विनाय लाभो गृह एव तेन ॥ ९० ॥ प्रयाति पृष्ठे यदि दक्षिणेन कृतारवस्तद्रुधिरश्रतिः स्यात् ॥ वल्लीवरत्रादि च यो गृहात्वा प्रदक्षिणं याति स सर्पभीत्यै ॥ ९१॥ ॥टीका ॥ भेमं विधत्ते खरस्य पृष्ठे स्थितः अरिभयं बंधं च करोति क्रोडस्य सूकरस्य पृष्ठे स्थितः धनमर्थलाभं च करोति अनलग्नपंके सकर्दमे तस्यैव पृष्ठे स्थितः काकःसयो ज्वरं कुरुत॥ ८७ ॥ सद्य इति।सौरभपृष्ठसंस्थः मृतांगसंस्थश्च काकः मरणं करोति रिक्तघटाश्मसंस्थः रिक्तघटस्थोऽश्मस्थश्च कार्यक्षति कार्यनाशं करोति तथा काष्ठमधिश्रितः काकः कलिं करोति ॥८८॥ य इति ॥ यः काकः दक्षिणं कूजति दक्षिणेन प्रयाति यश्चाभिमुखोऽभ्युपैति कृतारवः सन्प्रतिलोमगत्या पृष्ठे प्रयाति स रक्तं पातयति ॥ ८९॥ वाम इति।बिलिभोजनस्य पूर्व वामः ततः दक्षिणतः यो रवः स्यात्स अनर्थहेतुर्भवति तथा वामप्रदेशे प्रतिलोमयानं विनाय स्यात् अतः तेन गृहे एव लाभः स्यात् ॥ ९० ॥प्रयातीति ॥ यदि दक्षिणेन कृतारवः पृष्ठे प्रयाति ॥भाषा॥ धनअर्थ लाभ करे. और कीच जाके लगो हुयो होय ता शूकरकी पीठपै स्थितकाक तत्काल वर करै ॥ ८७ ॥ सद्य इति॥ बैलकी पीठौं बैठा काक तत्काल ज्वर करें है, और मरेके अंगपै बेठो काक मरण करै और रीते घडापै पाषाणपै बैठो काक कार्य क्षति करे. और काष्टपै बैठो काक कलह करावे ।। ८८ ॥ य इति जो काक दक्षिणमाऊं शब्द कर और दक्षिणमाऊं गमन करे और पीछे सम्मुख आवे और सम्मुख वोल फिर प्रतिलोमगतिकरके पीठपीछे चलो जाय तो वो रक्तपात करै।। ८९ ॥ वाम इति ॥ बलिभोजन कर्ता काकको वामरव प्रथम होय फिर दक्षिण बोले तो अनर्थको हेतु होय. और वामप्रदेशमें प्रतिलोम गमन करे तो विघ्नके अर्थ होय. और ता करके घरमेंही लाभ होय ॥९० ॥ प्रयातीति Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy