________________
काकरुते यात्राप्रकरणम् ।
( २८९ )
धान्यं पयो वा दधि वाप्यवाप्य विरौति पश्यन्निधिलाभकारी ॥ करोति लाभं पुरतः स दृष्टो यस्यास्ति वक्रे तृणमप्यशुष्कम् ॥ ८४ ॥ वृक्षेष रम्यांकुर पत्रपुष्पच्छायाफलाव्येषु सकृत्प्रजस्य ॥ शब्देन सिध्यंत्यसकृन्नराणां सदैव सर्वा • णि समीहितानि ॥ ८५ ॥ प्रशांतनादः शिखरे तरूणां स्त्रीसंगसौख्यं करटो विधत्ते ॥ धान्यादिकूटेषु तथान्नलाभं गोपृष्ठगो गोवनिताधनाप्तिम् ॥ ८६ ॥ क्षेमं विधत्ते करभस्य पृष्ठे खरस्य पृष्टेरिभयं वधं च ॥ क्रोडस्य पृष्ठे धनमर्थलाभं तस्यैव पृष्ठे नुलग्नके ॥ ८७ ॥
॥ टीका ॥
ऽवलोकितः तथान्यस्याहारं ददानः बलिभुग्विचित्रं भोजनं ददाति ॥ ८३ ॥ धान्यामिति ॥ धान्यं पयो वा दाधे वाप्यवाप्य विरौति पश्यन्वा विरौति स निधिलाभकारी स्यात् यस्य वत्र अशुष्कं तृणमस्ति स पुरतः दृष्टः सल्लाभं करोति ॥ ८४ ॥ वृक्षोष्विति ॥ रम्यांकर पत्रपुष्पच्छायाफलाढयेषु स्थितस्य सकृत्प्रजस्य काकस्य शब्दन नराणामसकृत्पुनःपुनः सदैव सर्वाणि समीहितानि सेध्यन्तिः ॥ ८५ ॥ प्रशांतनाद इति ॥ तरूणां शिखरे स्थितः प्रशांतशब्दः करटः स्त्रीसंगसौख्यं विधत्ते तथा धान्यादिकूटस्थः अन्नलाभं करोति तथा गोपृष्ठगः गोवनिताधनाप्तिं धेनुस्त्रीद्रव्याणां प्राप्तिं विधत्ते || ८६ ॥ क्षेममिति ॥ तथा करभस्य उष्ट्रस्य पष्ठे स्थितः ॥ भाषा ॥
आहार देवे तो काक चित्रविचित्र भोज्यपदार्थ देवे ॥ ८३ ॥ धान्यमिति ॥ धान्य, दूध, दही इनपे बैठकर बोलतो जाय और देखतो जाय तो धनकी प्राप्तिकरै, और जो काकके मुखमें विना सूखो तृण होय और अगाडीकूं देखतो होय तो लाभ करै ॥ ८४ ॥ वृक्षेष्विति ॥ मनोहर अंकुर, पत्र, पुष्प, छाया, फल, इनकर युक्त वृक्षनमें काक बोल तो मनुष्यनके सर्व कार्य वांछित सिद्ध होयँ ॥ ॥ प्रशांतंनाद इति ॥ वृक्षनके ऊपर काक शांत शब्द बोलै तो स्त्रीसंग सौख्य करे. और धान्यादिकनके समूह में प्रशांतशब्द बोलै तो अन्नलाभ करें. और गौकी पीठपे शांत बोलै तो त्रधिन इनकी प्राप्ति होय ॥ ८६ ॥ क्षेममिति ॥ ऊंटकी पीठपै शांत बोलै तो क्षेमकरै. खरकी पीठपै शांत बोले तो
८५
१९
Aho! Shrutgyanam