________________
काकरुते आलयप्रकरणम् । (२८१) प्रशस्तवृक्षे यदि पूर्वशाखामाश्रित्य काकेन कृतं कुलायम् ॥ तदृष्टिरिष्टा कुशलं प्रमोदो नारोगता स्याद्विजयश्च राज्ञः ॥५५॥ आग्नेयशाखारचिते च नीडे स्यादृष्टिरपाग्निभयं कलिश्च ॥ दुर्भिक्षशबूद्भवदेशभंगा भवंति रोगाश्च चतुष्पदानाम् ॥ २६॥ याम्यासु शाखासु च वायसेन नीडे कृतेऽल्पं जलपातमाहुः॥व्याधिप्रकोपं मरणं समंतादनक्षयं राजविरोधतां च ॥१७॥ नैर्ऋत्यशाखारचिते च नीडे पश्चाद्धनो वर्षति वर्षकाले ॥ पीडा नृणां विडरचौरभीतिदुर्भिक्षयुदानि भवत्यवश्यम् ॥२८॥
॥ टीका ॥ खमासे निरुपद्रवेषु द्रुमेषु काकस्य शुभाय नीडं भवति तथा शुष्केषु निधेषु सकंटकेषु वृक्षेषु दुर्भिक्षभयादिहेतुर्भवति ॥ ५४ ॥ प्रशस्तवृक्षे इति ॥ यदि प्रशस्तवृक्षे पूर्वशाखामाश्रित्य काकेन कुलायं कृतं तदा वृष्टिरिष्टा कुशलं च तथा प्रमोदानीरोगता राज्ञो विजयश्च भवति ॥ ५५ ॥ आनेयेति ॥आमेयशाखारचिते नीडे वृष्टिरल्पामिभयं कलिश्च दुर्भिक्षशत्रूद्भवदेशभंगा रोगाश्च चतुष्पदानां भवंति ॥५६॥ याम्येति ।। याम्यासु शाखासु च वायसेन नीडे कृतेऽल्पं जलपातमाहुः तथा व्याधिप्रकोपं मरणं समंतादनक्षयं राजविरोधतां चाहुः ॥ ५७ ॥ नैर्ऋत्य इति । नैर्ऋत्यशाखारचिते कुलाये वर्षाकाले पश्चाद्धनो वर्षति अवश्यं नृणां पीडा विड्वर
॥ भाषा ॥ वरहित वृक्षनपै काकको घर होय तो शुभके अर्थ हैं. और शुष्क होय निंदाके योग्य होय ऐसे कांटेनके वृक्षनमें काकको घर होय तो दुर्भिक्षभयादिकनको करबेवालो जाननो ॥ ५४ ॥ प्रशस्तवृक्षे इति ॥ उत्तमवृक्षके ऊपर पूर्वमाऊँकी शाखापै बैठकरके काकने घर बनायो होय तो वृष्टि अच्छी होय. और कुशल हर्ष नीरोगता राजाको विजय ये करै ॥ ५५ ॥ आमेयेति ॥ जो काक वृक्षकी अग्निकोणकी शाखामें घर करै तौ वृष्टि अल्प . होय. और अग्निभय. कलह, दुर्भिक्ष, शत्रुते देशभंग, रोग, चोपदानकं ये सब होय. ॥५६॥ याम्येति ॥ जो काकने वृक्षकी दक्षिणशाखामें घरकियो होय तो अल्पजलपात होय. और व्याधिप्रकोप, मरण, अन्नक्षय राजविरोधता ये हाय ॥ १७ ॥ नैर्ऋत्यति ॥ वृक्षकी नैऋत्यकोणकी शाखामें घररचो होय तो. वर्षाकालमे मेघ पीछेपै वर्षे. और मनु
Aho! Shrutgyanam