________________
(२८२) वसंतराजशाकुने-द्वादशो वर्गः।। नीडे कृते पश्चिमवक्षशाखामाश्रित्य काकैः कथिताभिवृष्टिः।। नीरोगताक्षेमसुभिक्षवृद्धिसंपत्प्रमोदाश्च भवन्ति लोके ॥५९ ॥ वायव्यशाखासु कृते च नीडे प्रभूतवाताल्पजलाः पयोदाः ॥ स्युर्मूषकॉपद्रवसस्यनाशपशुक्षयोद्वेगमहाविरोधाः॥ ६० ॥ कुबेरशाखामधिकृत्य नीडे कृते भवेत्प्रावृषि वृष्टिरिष्टा ॥ भवंति च क्षेमसुभिक्षसौख्यनीरोगतावृष्टिसमद्धयोऽस्मिन् ॥ ६१ ॥ ईशानशाखासु च वृष्टिरल्पा चिरं प्रजानामुपसर्गदोषः ॥ स्याद्रांधवानां कलहप्रवृत्तिर्मयांदया हीयत एष लोकः॥१२॥
॥ टीका ॥ चौरभीतिः दुर्भिक्षयुद्धानि च भवति ।। ५८ ॥ नीड इति । पश्चिमवृक्षशाखामाथि त्य काकैः नीडे कृतेतिवृष्टिः कथिता तथा लोके नीरोगता क्षेमसुभिक्षवृद्धिसंपत्यमोदाश्च भवंति ।। ५९ ॥ वायव्यशाखास्विति ।। वायव्यशाखासु नीडे कृते प्रभूतवाताल्पजलाः पयोदाः स्युः तथा मूषकोपदवसस्यनाशपशुक्षयोद्वेगमहाविरोधाः स्युः।। ६०॥ कुबेर इति ॥ कुबेरशाखामधिकृत्य नीडे कृते प्रावृषि वृष्टिरिटा भवेत् तथाऽस्मिनाते क्षेमसुभिक्षसौख्यनीरोगतावृष्टिसमृद्धयः भवंति ।। ६१ ॥ ईशानति ॥ ईशानशाखासु च वृष्टिरल्पा स्यात् वैरं प्रजानाम् उपसर्गदोषौ स्यातां तथा बांधवानां कलहप्रवृत्तिः स्यात् तथा एषःलोकः मर्यादया हीयते हीनो भवती
॥भाषा॥ ध्यनकू अवश्य पीडा, धनवान् वैश्यनकू चौरभीति, दुर्भिक्षयुद्ध ये होय ॥ ५८ ॥ नीड इति ॥ जो काकनने वृक्षकी पश्चिमदिशाकी शाखामें बैठकर घर कियो होय तो अतिवृष्टि, लोकमें नीरोगता, क्षेम, सुभिक्ष, वृद्धि, संपदा, हर्ष ये होयँ ॥ ५९ ॥ वायव्यशाखास्विति ॥ वृक्षकी वायव्य कोणकी शाखामें घर करे तो पवन, अल्प जलके मेघ, मूसान करके उप• द्रव, अन्नको नाश, पशुनको क्षय, उद्वेग, महाविरोध ये होय ॥ १० ॥ कुबेरशाखामिति॥ वृक्षकी उत्तरमाऊंकी शाखापै स्थितहोय घरकरै तो वर्षाकालमें योग्य अच्छी वृष्टि हाये. वर्षाके होतेही क्षेम, सुभिक्ष, सौख्य, नीरोगता, वृद्धि, समृद्धि ये होय ॥ ११ ॥ ईशानति :॥ वृक्षकी ईशानशाखामें घर करे तो अल्पवृष्टि प्रजानके वैर, और ऊपर
Aho! Shrutgyanam