SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ काकरुते दिक्प्रकरणे चतुर्थ प्रहरे शुभाशुभफलम् । ( २७७ ) इति काकरुते दिक्चक्रप्रकरणे तृतीयप्रहरे शुभाशुभफलम् ॥ ऐंद्यां तुरीयेप्रहरेऽर्थलाभो भूमीशपूजाभयवृद्धिरोगाः ॥ वह्नेविभागे भयरोगमृत्युशिष्टागमा वायसवासितेन ॥ ४१ ॥ याम्ये खे तस्करवैरिभीती स्यातां च शिष्टागमरोगमृत्यू || स्याद्यातुधान्यां महती प्रवृद्धिरभीष्टसिद्धिः पथि चोरयुद्धम् ॥ ४२ ॥ दिशि प्रतीच्यां प्रहरे चतुर्थे द्विजातिरम्येति ततोऽर्थलाभः ॥ आयाति योषिद्विजयोंबुवृष्टिः सिद्धिः प्रयाणे नृपविवरस्य ॥ ४३ ॥ ॥ टीका ॥ प्रदेशे तिलतंडुलाभ्यां भोज्यं सतांबूलमुपादधाति ॥ ४० ॥ इति वसंतराजटीकायां काकरुते दिक्प्रकरणे तृतीयप्रहरे शुभाशुभफलम् ॥ ऐंद्यामिति ॥ तुरीये प्रहरे ऐंद्र्यां पूर्वस्यामर्थलाभः स्यात् भूमीशपूजाभयवृद्धिरोगाः स्युः वह्नेर्विभागे वायसवासितेन भयरोगमृत्युशिष्टागमाः स्युः ॥४१॥ याम्ये इति ॥ याम्ये दक्षिणस्यां काकरवे सति तस्करवैरिभीती स्यातां तथा शिष्टागमः रोगमृत्युश्च यातुधान्यां महती प्रवृद्धिः अभीष्टसिद्धिः पथि चौरयुद्धं च स्यात् ॥ ४२ ॥ दिशीति ॥ प्रतीच्यां दिशि चतुर्थे प्रहरे द्विजातिरभ्येति ततोलाभः तथा योषिदायाति विजयश्च अंबुवृष्टिः स्यात् प्रयाणे सिद्धिः स्यान्नृपवि॥ भाषा ॥ करे तो हानि और कलह करे. आकाशमें स्थित होय तृतीयप्रहरमें वोलै तो तिल, चावल, भोज्यपदार्थ तांबूल ये सब करै ॥ ४० ॥ इति श्री वसंतराजभाषाटीकायां काकरुते दिक्प्रकरणं तृतीयप्रहरे शुभाशुभफलम् ॥ यामिति ॥ चौथे प्रहर में पूर्वदिशा में काक बोले तो अर्थलाभ होय. राजपूजा भयवृद्धि रोग ये होंय और अग्निकोणमें चौथे प्रहरमें बोले तो भय, रोग, मृत्यु, महजनको आगमन ये होंय. ॥ ४१ ॥ याम्य इति ॥ दक्षिणमें काक वोलै तो चौरभीति "वैरीको भय, शिष्टजननको आगम. रोग मृत्यु ये होंय और नैर्ऋत्यकोणमें बोले तो महान् वृद्धि अभीष्टसिद्धि मार्ग में चौर और युद्ध ये होंय ॥ ४२ ॥ दिशीति ॥ पश्चिमदिशा में चौथे प्रहरमें काक बोलै तो कोई ब्राह्मण आये और अर्थलाभ, स्त्रीको आगमन, विजय, Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy