________________
( २७६) वसंतराजशाकुने-द्वादशो वर्गः।
स्यात्पश्चिमे नष्टधनस्य लाभो दूरध्वयानं सुहृदागमश्च ॥ योषागमाभीष्टजयादिवार्ता यात्रासु रम्ये रटितेऽर्थसिद्धिः॥ ॥ ३७॥ वातालये दुर्दिनवातमेघाश्चौराप्तिनष्टार्थसमागमौ च ॥ संतोषवार्ता वरयोषिदाप्तिर्यात्रा वे स्यान्मधुरे प्रशस्ता ॥३८॥ यामे तृतीये विरवीत्युदीच्यां काकोऽर्थलाभो नृपसेवकानाम् ॥ भोज्याप्तिवृद्धी शुभदा च वार्ता प्रयाण वैश्यसमागमश्च ॥ ३९ ॥ दिश्यंधकारे कुरुते सुशब्दो भोज्यं जयं हानिकली कुशब्दः ॥ब्रह्मप्रदेशे तिलतंडुलाभ्यां भोज्यं सतांबूलमुपादधाति ॥४०॥
॥टीका ॥ भवंति यात्रासु च कार्यनाशः स्यात् ॥३६॥ स्यादिति ॥ पश्चिमे नष्टधनस्य लाभ: स्यात् दूराध्वयानमिति दूरेऽध्वनि यानं गमनं मुहृदागमश्च योषागमाभीष्टजयादिवार्ता भवति रम्ये रटिते अर्थसिद्धिः स्यात् ॥३७॥वातालय इति ॥ वायव्ये दुर्दिने मेघवार्ता भवंति चौराप्तिनष्टार्थसमागमौच भवतः तथा संतोषवार्ता वरयोषिदाप्तिश्च भवति मधुरे रखे यात्रा प्रशस्ता स्यात्।।३८॥याम इति ॥ तृतीये यामे उदीच्यां काको विरवीति तदा नृपसेवकानामर्थलाभः स्यात् तथा भोज्याप्तिवृद्धी भवतःशुभदा च वार्ता तथा प्रयाणकं वैश्यसमागमश्च स्यात् ।। ३९ ।। दिशीति ॥ अंधकारे ईशानदिशि सुशब्दः भोज्यं जयं कुरुते च कुशब्दः हानि कलिं करोति ब
॥ भाषा ॥ कार्यको नाश होय. ॥ ३६ ।। स्यादिति ॥ पश्चिममें बोले तो नष्टधनको लाभ होय. दूरमार्गमें गमन होय. और सुहृदको आगमन होय. और स्त्रीको आगमन अभीष्ट जयादिनकी वार्ता होय. और यात्रानमें सुंदरशब्द बोले तो अर्थसिद्धि होय ॥ ३७ ॥ ॥ वातालय इति ॥ वायव्यकोणमें बोले तो खोटो दिन और पवनमेघकी वार्ता होय, और चौरकी प्राप्ति नष्टअर्थको समागम संतोषकी वार्ता श्रेष्ठस्त्रीको प्राप्ती ये होय. और काकके मधुरशब्दमें यात्रा शुभ है ॥ ३८॥ याम इति ॥ तृतीयप्रहरमें उत्तर दिशामें काक विशेष शब्द करै तो राजसेवकनके सकाशसूं अर्थको लाभ होय. भोजनपदार्थकी प्राप्तिवृद्धि शुभकी देबेवाली वार्तागमन वैश्यसमागम ये होय ॥ ३९॥ दिशीति ॥ ईशान 'देशामें तृतीयप्रहरमें काक सुंदर शब्द करै तो भोज्यपदार्थ और जय करै और कुशब्द
Aho! Shrutgyanam